Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 225
________________ 214 INDIAN LOGIC 36 तथा च न तावदयं सम्यग् हेतुः...संशयजनकत्वं तु न तस्य लक्षणमित्युक्तमेव । 616; . एवमिमौ हेतू पक्षद्वयेऽपि बुद्धिं जनयन्तौ. विशेषानुपलब्धेरप्रत्याख्येयत्वात् । 618 37 साध्याविशिष्टः साध्यत्वात् साध्यसमः। 622 38 अन्यतरवादिप्रसिद्धम्...हेतुः सोऽसिद्धो इति । 622-3 39 अन्यतरासिद्धे तु न विवदन्ते...उभयासिद्धो वा भविष्यतीति । 623-4 40 अन्ये तु अन्यथासिद्धत्वं...प्रमेयत्वादिवत् न प्रयोजकम् । 625-6 41 भवत्वेवम्, असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? साध्यधर्मप्रयुक्ता धर्मिणि वृत्तिरस्य नास्तीति...स्यात् । 630 42 ननु इदमपि प्रमेयत्ववत्...अपि त्वन्यथासिद्धत्वेनैवेति । 626-8 43 ननु एवमपि परमाणु...वेति भवत्यन्यथासिद्धम् । 628-30 44 कालात्ययापदिष्टः कालातीतः { 632 45 तत्र केचिदाचक्षते । प्रतिज्ञानन्तरं...अपव्याख्यानमेतत् । 633 46 अपर आह सविशेषणस्य...असिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः। 633-4 47 तस्मादयमर्थः...कालात्ययापदिष्टो भवति । 634 48 तस्योदाहरण पूर्वमेव प्रदर्शितम् । 634 49 यच्च किञ्चिदभिधेयम्...विरम्यते। 634 ' 50 वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । 635; तत्र वचनविघात इति...इत्यर्थः । 635 51 अविशेषाभिहितेऽर्थे...अर्थान्तरकल्पना वाक्छलम् । 637 52 संभवतोऽर्थस्यातिसामान्ययोगात्...सामान्यछलम् । 639 53 धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेधः उपचारछलम् । 641 54 वाक्छलमेवोपचारछलं तदविशेषात् । 643; न तदर्थान्तरभावात् । 643; अविशेषे वा...छलप्रसङ्गः। 643. CHAPTER NINE All references are to Nyāyamañjari Vol. II, Oriental Research Institute, Mysore-5. 1 साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः। 645 2 अत्र त्रैकाल्य...भगवता सूत्रकारेण । 645-72 3 इदमपरमिदानीमुपदिश्यते...षट्पक्षीप्रसङ्गादिति । 673-6 4 विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । 677 5 अत्र कीर्तिराह...पराक्रियत एवेत्यलमतिप्रसङ्गेन । 679-81 6 एवं सामान्यलक्षणं विभागं चाभिधाय...हेत्वाभासाश्च यथोक्ताः। 681-717.

Loading...

Page Navigation
1 ... 223 224 225 226