Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 220
________________ REFERENCES 209 42 शब्दाख्यविशेषणानुवेधविशेषानुभवात्...शब्दविशिष्ट एवार्थः प्रस्फुरतीति बुद्धयस्व । ___• 374; एवं चेत्...तदेवं शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते । 374-5 43 इत्थमियन्तमध्वानं चेत्...यथावस्थितं रूपं प्रकाशत इति युक्तम् । 375 44 पदपदार्थसम्बन्धव्युत्पत्तिविरहिणाम्...स स्मृतिपथमेति, नान्यथेति । 375-6 45 सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं...प्रत्यक्षलक्षणे परीक्षितमेतत् । 376 46 शब्दो ह्यनेकधर्मके धर्मिण्येकतरधर्मावधारणाभ्युपायो भवति, न तत्रात्मानमारोपयति।... आरोपयन्ति । 376 47 अपि च यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव, कोऽध्यासार्थः ? 377 48 एवमिन्द्रियजेष्विव शाब्देषु प्रत्ययेषु न शब्दस्वरूपमध्यस्यतीति युक्तम् ।...शब्दादर्थस्य पृथग्व्यवस्थितात्मनस्त्वन्मते दुर्लभत्वात् । 378-80 49 अपि चाध्यासः क्वचित् सादृश्याद् भवति...भिन्नेन्द्रियग्राह्यत्वाच्च । 380 50 विवर्तवादोऽपि न समञ्जसः...अचेतनत्वेन शब्दस्येश्वरस्येव स्रष्टत्वानुपपत्तेः । 381-3 51 इदं तावत् परीक्ष्यतां यदेतत् प्रत्यक्षविज्ञानं नीलमिदम्'...ज्ञानस्यायमाकार इति । 385-6 52 ज्ञानं हि प्रकाशकमप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते।...अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः ____ प्रसिद्धयति । 387-8 53 अतश्चैतदेवं ज्ञानपृष्ठेन...तस्मादपि पूर्वं ज्ञानग्रहणमिति सिद्धम् । 388 54 ज्ञानं च गृह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति...कुतो ज्ञानातिरिक्तो बाह्योऽर्थः ? 389 55 अतश्च साकारं ज्ञानम्...भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते । 389 56 ये तु ब्रुवन्ते ज्ञानस्य स्वतः स्वच्छस्वभावत्वेन...संज्ञायां विवाद इत्युक्तम्, द्वितीयस्या___भावात् । 390-1 57 स्वतः स्वच्छमपि...ज्ञानस्यैवायमाकार इति सिद्धम् । 391 58 अतश्च ज्ञानस्यैवायमाकारः ज्ञानेन विना हि न क्वचिदर्थरूपमुपलभ्यते...अतः कथं संसर्गधर्म आकारः । 392 59 अपि च नक्षत्रं...न तद्व्यतिरिक्तोऽर्थो नाम कश्चिदिति । 393 60 अब्राभिधीयते । न खल्वेक एव बोधात्मा ग्राह्यग्राहकोभयस्वभावो ...ज्ञानं नीलादिविलक्षणमन्वयव्यतिरेकाभ्यामवधार्यते । 394 61 अपि च ज्ञानमहङ्कारास्पदम्...अर्थस्तु नैवमात्मक इति कथमनयोरभेदः ? 394 62 यद्यपि ज्ञानमिदम्...अयमेकोऽप्याकारः प्रतिभासमानः प्रकाश्य एव प्रतिभाति, न प्रकाशकः । 395 63 तदिदमपेशलम्, उपायेनोपेयनिह्नवस्याशक्यकरणीयत्वात् । ...उपलम्भोत्पाद एवार्थदृष्टिः, . न पुनरुपलम्भदृष्टिः । 396-7

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226