Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 206
________________ 195 REFERENCES 9 ननु चेयमर्थप्रतीतिवर्णेषु भवत्सु भवन्ती...भ्राम्यति जनो वर्णैरियमर्थप्रतीतिरु• त्पादितेति । 8 10 ननु स्फोटव्यक्तावपीदानी...वर्णान्तराणि प्रयोक्ष्यन्त इति । 8-9 11 अपरे तु वदन्ति ध्वनय एव...क्व समस्तव्यस्तविकल्पाः प्रभवेयुः। 9 12 अपि च तार्किकाणामनुमानप्रियत्वात्...वाक्यस्फोटाच्च वाक्यार्थप्रतिपत्तिः। 10-11 13 आह – यदि निरवयवः स्फोटात्मा शब्दो...तत्र न नरार्थः नापि सिंहार्थः । 12-13 14 कथं तर्हि तदंशावगम इति चेत्... इयं प्रकृतिरेष प्रत्ययः' इति । 13-14 15 ननु यथा पदेषु वर्णा न सन्ति...तस्मात् काल्पनिक एव वाच्यवाचकविभागः। 16 16 यत्तु सामस्त्यं नास्ति क्रमभावित्वात्...युगपत् प्रयोक्तुं शक्याः। 19 17 ननु ग्राससंस्थादीनां...न समस्तानां क्रमकारित्वमपहीयते । 20-22 18 किं तदिति चेत्, स्वरूपग्रहणं संस्कारो वा भविष्यति । 21 19 अथवा क्रमोपलब्धेष्वपि...तदनन्तरभाविसमस्तावभासिसङ्कलनाप्रत्ययोपारूढा वर्णा __ अर्थप्रतीतिकारिण इति न दोषः । 22-23 20 यथा वा “पूर्वपूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्णः” इति...वर्णानामर्थप्रत्यायकत्वमस्तु। 23. 21 नन्वत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्वं...कार्यभेदश्चास्य तथादर्शनादवगम्यते ___इत्युक्तम् । 24-25. 22 अथवा किमनेन निर्बन्धेन ?...स्मर्यमाणानुभूयमानवर्णकारणकोऽर्थप्रत्ययः स्यात्, को ..दोषः ? 25 23 नन्वनुभवक्रमाहितसंस्कार,..येन सर्वानेव पूर्वदृष्टान् वर्णानसौ सकृत् स्मरतीति । 26 24 यैव हि वर्तनी...तवाधिकं भवेत् तस्माद् यत्नोऽसावर्थबुद्धिषु ।। 27 । 25 यत् पुनरवादि प्रथमवर्णबुद्धिवेलायामेव...यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटम् ।।28 । 26 येऽपि मन्वते ध्वनिव्यङ्ग्यत्वात्...प्रतीयन्ते हि निर्बाधया बुद्धया वर्णाः । 29 27 यत् पुनरभ्यधायि क्रमव्यत्यासप्रयुक्ता...न स्फोटादर्थावगतिरिति । 30 28. यदप्यभाणि शब्दादर्थं प्रतिपद्यामहे...तथा व्यवहारोपपत्तेः । 31 29 किञ्च स्फोटपक्षे...न हि वर्णवत् स्फोटे शब्दशब्दं प्रयञ्जानो दृश्यते व्यवहर्तृजनः । 33 30 स्तनयित्नुनादप्रभृतिभिरपि...वर्णात्मा ध्वनिमात्रश्च । 34 31 कथं पुनः श्रोत्रग्राह्यत्वं स्फोटस्य न मृष्यते ?...न चास्य वर्णा आलम्बनीभवेयु रित्युक्तम् । 35 32 न युक्तमुक्तम् । ...न हि तन्तुभिरिव पटो, वर्णैः पदमारभ्यते । 35-36 33 ब्रूयात् पदवाक्ययोरेकत्वमन्तरेण...न त्वेकं वाक्यम् । 38

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226