Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 204
________________ REFERENCES - 193 47 ननु विधेः फलापेक्षता नास्ति चेत्...न फलकल्पना । 282 48 तत्र जीवतो नियोगः...न शास्त्रीयम् । 274 49 अत एव श्येनादेरधर्मत्वम्...अर्थो धर्मः इति । 274 50 ननु श्येनेऽपि शास्त्रीया प्रवृत्तिः ।...तदा ज्योतिष्टोमान्न विशिष्येत श्येनः। 276 51 कामाधिकारे तु...न प्रयोगपर्यवसित इति । 274 52 विधिरनुष्ठेयतयाऽवगम्यते...नियोग एवानुष्ठेयः । 272 53 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्पते ।... अवैधत्वं प्रपद्येत न ह्याका दृशी विधेः ।। 277-8 54 विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति । तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ।।278 55 नन्वेतावन्न विबुध्यामहे निषेधविधेः कोऽर्थः...ततश्च हननस्य विधित्वं न स्यात् । 278-80 56 अत्रोच्यते दघ्ना...शब्दशक्तिरेवैषा अपर्यनुयोज्येति । 280-1 57 वाक्यार्थत्वं चास्य प्रधानत्वात् ।...नियोग एव प्रधानम् । 283 58 क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता । प्रतीयते ततोऽन्यस्तु नियोगो नोभयात्मकः ॥ 287 59 किमिदानीं करोतीति...प्रेरकत्वं फलस्यैव न नियोगात्मनः पुनः। 287-8 60 तत्रैतत् स्यात् – लोके भवतु फलार्थित्वात् प्रवर्तनम्...न प्रेरणावगमस्य तद्वक्तुमर्हसि । 289-90 61 नियोगसिद्धिराक्षिप्तफलसिद्धिर्भवति ।...फलापेक्षितेत्युक्तम् । 293 62 एतदयुक्तम् । यो हि येन विना कामं न सिद्धयेत स तमाक्षिपेत् ।...सप्रत्ययप्रेरकतां . विधिर्नोपैति निष्फलः ।। 294-5 63 प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया। एवं नरकपातादिफलयोगो न दुर्भणः॥...ह्यर्थानर्थ... विवेको न सिद्धयति । 296 64 यदप्युक्तं कामाधिकारेषु काम्यमानभावार्थयोः...ततश्चाप्रवृत्तप्रवर्तकत्वं नाम निजं रूपं .जह्यात् । 297-8 65 नन्वेवं काम्येषु कर्मसु विधितः प्रवृत्ताविष्यमाणायाम्...स्वार्थी तु विधितः प्रवर्तते एव। 298 66 विधिरपिस्वमहिम्ना वा प्रेरकःस्यात्...फलस्यैव प्रवर्तकत्वमिदमनक्षरमभिहितं भवति। 303 67 यस्त्वाह प्रेरकत्वं चेत् फलं दर्शयतो विधेः ।...न च फलं विनाऽसौ तथा ज्ञापितो भवति । 303 68 कथं तद्देवमाचष्टे...अतः फलं प्रवर्तकं युक्तमनुभवसाक्षिकत्वात् । 300 69 येऽप्याहुः प्रयोकत्राशयस्य प्रवर्तकत्वं...तस्मात् फलमेव प्रवर्तकम् । 300-1

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226