Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 195
________________ 184 INDIAN LOGIC 22 यत्त्वत्र चोदितं...वेदस्पर्धिनो बौद्धादयो निषेद्धव्याः । 74 23 कोऽयं महाजनो...इति व्याख्यातुमर्हसि । 74 24 चातुर्वर्ण्य चातुराश्रम्यं च यदेतदार्यदेशप्रसिद्धं स महाजन उच्यते । 75 25 चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष...निरस्ते हि जातिवादावलेपे कः चाण्डालादिस्पर्शे दोषः। 75 26 स चैष महाजनः वेदविरुद्धमागमं परिहरत्येव, नानुमोदते । 75 27 ईदृशश्चायमनन्यसामान्यविभवो...वैदिकानानन्तरान्तरा स्वागमेषु निबध्नन्ति । 76 28 अन्ये सर्वागमानां तु प्रमाण्यं प्रतिपेदिरे ।... . दृष्टार्थेष्वेकदेशेषु प्रायः संवाददर्शनात् ।।77 29 यत् पुनरत्रोक्तं सर्व एवागमाः...परस्परविरोधदर्शनात् । 77 30 किञ्चागमानां विरोधोऽपि नातीव विद्यते । 77 31 तथाह्यपवर्ग उपेयः सर्वशास्त्रेषु निर्दिश्यते । तदुपायः सर्वत्र ज्ञानमुपदिश्यते ।...एवं प्रधानयोस्तावदुपायोपेययोरविवादः। 78 32 क्रिया तु विचित्रा...वेदेऽपि किमल्पीयांसः पृथगितिकर्तव्यताकलापखचिताः स्वर्गोपायाश्चोदिताः ? 78 33 न च हृदयक्रोशनकर्मोपदेशात्...वैदिकीष्वपि हिंसासु विचिकित्सा प्रवर्तते । 79 : 34 यत्तु आगमान्तरेभ्यः कौलादिभ्यः...न च वेदस्याप्रामाण्यम् । 80 35 यदपि बौद्धागमे...न जातिकार्यदुष्टान् प्रव्राजयेदिति । 80 . 36 अन्ये मन्यन्ते सर्वागमानामीश्वर एव भगवान् प्रणेतेति।...अर्हन्निति कपिल इति सुगत इति . स एवोच्यते भगवान् । 81 37 ननु बुद्धः...भगवान् धर्मरूपेणावतरतीत्यागमविदः प्रतिपन्नाः । 81-82 38 ननु वेदसमानकर्तृकेष्वागमान्तरेषु कथं...आगमान्तरेषु कृश इति । 82 39 एककर्तृके परस्परविरोधः कथमिति...परस्परविरोधस्य दर्शनादित्युक्तम् । 82 40 अपरे पुनर्वेदमूलत्वेन...अनुमानेन तु तत्कल्पनमागमान्तरेष्वपि तुल्यम् । 82 41 ननु चोक्तम् ‘अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात्'...भवतु कारणम् । 83 42 न च पृथगनुष्ठीयमानमपि...वर्णाश्रमभेदानुष्ठेयकर्मवत् । 83 43 नन्वत्र वेदमूलत्वे द्वेषो वेदविदां कथम् ?...गोवधे वा कथं तेषां द्वेषः सुस्पष्ट वैदिके। 83-84 44 तथा च...रक्तपटपरिग्रहभस्मकपालधारणादिमूलमप्यभियुक्ता लभन्ते एव । 84 45 ततश्च...एवमर्हत्कपिलसुगताधुपलक्षणपरमपि व्याख्येयम् । 84 . 46 ननु च लोकायतागमोऽप्येवं...वैतण्डिककथैवासौ न पुनः कश्चिदागमः ।। 85 47 सर्वागमप्रमाणत्वं नन्वेवमुपपादिते । तस्मिन्नपि च पूर्वोक्तन्यायो भवति दुर्वचः ।। 86 48 नैतदस्त्यविगीतायां...येषां न मूलं लोभादि येभ्यो नोद्विजते जनः ।। 86

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226