Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 198
________________ 187 REFERENCES 5 न च कार्यपरैरेव शब्दैः लोके व्यवहारः...तत्रापि व्युत्पत्तिर्भवत्येव । 132 6 'अस्माच्छब्दादयमर्थः प्रतिपत्तव्यः'...निष्प्रयोजनत्वात् । 132 7 कार्यपरादपि...एवेति नाव्यत्पत्तिकतमप्रामाण्यम |133 8 न चासौ भूतार्थप्रतिपादकशब्दजनिता...भवितुमर्हति । 133 9 (1) प्रमाणान्तरसापेक्षत्वं तस्य प्रत्युत प्रामाण्यमावहति, न प्रतिहन्ति । 133 (2) तद्विषयस्य प्रमाणान्तरग्रहणयोग्यतायां...प्रमाणसंप्लवस्य प्राक् प्रतिपादितत्वात्। 134 10 उत्पत्तौ... तत्पूर्वकं त्रिविधमनुमानम्' इति । 133-134 11 अपि च लौकिकेषु वाक्येषु...सर्वमेव लौकिकं वाक्यमप्रमाणं स्यात् । 134 12 तत्रैतत् स्यात् - लौकिकवाक्यानां विवक्षापरत्वात्...कार्यपराण्येव वाक्यानीति । 135 13 अपौरुषेयस्य...कर्तुः ईश्वरस्य साधितत्वात् ।135 14 तथाहि न विवक्षा वाक्यार्थः...न विवक्षापरत्वम् । 135-136 15 कथं तर्हि पुरुषवचनादुच्चारिताद् विवक्षावगमः ...विवक्षा न शक्याऽर्थेऽनवगतेऽव_ गन्तुम् । 136 16 अर्थश्चेत् प्रथममवगतो वाक्यात् न तर्हि तद्विवक्षापरम्, अर्थपरमेव भवितुमर्हति । 136 17 लोकवाक्यानां विवक्षापरत्वे...वाक्यार्थावगमो न स्यात् । 136 18 यत् पुनरभाणि नाख्यातशून्यं वाक्यं प्रयोगार्हम्...तदपि न सांप्रतम् । 137 19 'पुत्रस्ते जातः'...कल्पनायाश्च निष्फलत्वात् । 137; तथा कस्यचित्...भयनिवृत्तेः सिद्धत्वात् । 137 . ... 20 ननु वक्तुः प्रेक्षापूर्वकारितया...कस्मै किमुपदिश्यताम् ? 138 21 येऽपि ब्रुवते सर्वत्र प्रतिपत्तिकर्तव्यताविधानमेव...स्वतः सिद्धत्वेनानुपदेश्यत्वात् । 139 22 ‘आत्मा ज्ञातव्यः' इति तु सिद्धपर एव...प्रधानमुपदिश्यते । 141 23 यस्तु यमनियमादि...सिद्धतन्त्रमेव साध्यम् । 142 24 तिष्ठतु वा यमनियम...तन्निष्ठा एवेति वेदान्तिनः ।143 25 किंतन्त्रता भवति तस्य तयोरितीयं...वेदप्रामाण्यमात्रकथनाय गृहीतयत्नाः। CHAPTER TWO ___All references are to Nyayamanjari (Caturtha-Pancama Ahnika), L. D. Series No 108, L. D. Institute of Indology, Ahmedabad-9 ___References : Introductory pp. 34-37 1 पदाभिधेयार्थनिरूपणं तु शास्त्रान्तरे विस्तरतः प्रणीतम् ।। 217 2 इति प्रमाणत्वसमर्थनाय...अमुष्मिन् कृतार्था वयम् ।। 217

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226