Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 200
________________ REFERENCES 189 16 नन्वेवमपनूयमाने सामान्ये...विकल्पाश्च नार्थाधीनजन्मान इति। 155 17 तथा चपरपरिकल्पितेषु सत्तादिसामान्येष्वपि...निःसामान्यानि सामान्यानीत्यभ्युपगमात्।155 18 औपाधिक एष...एकार्थक्रियाकारित्वमिति ब्रूमः। 156 19 ननु प्रतिव्यक्ति कार्यं भिन्नमेव ।...एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता। 157 20 तत्राह-अनिष्यमाणे सामान्ये...विकल्पा इति वर्णितम् । 158 21 ननु विकल्पानामपि विषयो यद्यनुगामी कश्चिनेष्यते...अत एव हि शब्दार्थमन्यापोहं प्रचक्षते । 158 22 तथा हि न विकल्पा वस्तु स्पृशन्ति ।...प्रागेव गृहीत्वात् । 158-159 23 अथ ब्रूयात् नानाविशेषण...को भेदः स्यादनिश्चितः ।। 159-60 24 नन्वपोहवादविषये...किमगोव्यावृत्तिकल्पनाऽऽयासेन । 160-161 25 अपि च न केवलमाश्रयाभावात्...अपोहो विषयीकर्तुं शक्यते । 161 26 किञ्च य एते शाबलेयादिशब्दाः...अपोहोः कथं भिद्येत । 161-62 27 अभ्युपगम्यापि ब्रूमः...इत्यभेद एव न्याय्यो भवेत् । 163 28 अथ गोप्रतिषेध एव वर्गीकरणहेतुरिष्यते...चागोनिषेधसिद्धिरिति । 164 29 उच्यते । तदेतदविदितबौद्धसिद्धान्तानामभिधानम्...यत एव तन्नान्तर्बहिरस्ति तत एव मिथ्येति काल्पनिकमिति च गीयते । 167-68 30 नन्वेवमारोपिताकारविषया एव विकल्पा...न प्रतिपत्तितः । 169 31 नियतरूपता च विकल्पविषयस्य... गृह्यते । 171 32 अबाह्यान्तरारोपितं...व्यावृत्तिविषया एव विकल्पा फलतो भवन्ति। 171 33 यद्यपि विधिरूपेण...व्याख्यातार खल्वेवं विवेचयन्ति न व्यवहारः । 171 34 प्रवृत्तिस्तावद् दृश्यविकल्प्ययोरेकीकरणनिबन्धना। ...दीपप्रभायामिव तथैव मणिबुद्धया - प्रवर्तमानः। 172-73 • 35. अत्राभिधीयते-किं जात्यादेर्बाह्यस्य...अकस्मात् कथमुद्भवेत् ।। 175-76 36 शाब्द एष विकल्प इति चेत्...अनुगतं च व्यावृत्तं च पश्यत्येव रूपम् | 176 37. 'निर्विकल्पकवेलायां निर्देष्टुं...तावुभावपि बालिशौ ।।179 38 यदप्यभिहितम् इतरेतरविरुद्धरूपसमावेश...बुद्धिद्वितयसम्भवः ।।179 39 यथा कल्माषवर्णस्य यथेष्टं वर्णनिश्चयः...किमत्र विमर्दैन । 179-80 40 व्यतिरिक्तैव जातिः व्यक्तिषु वर्तते...सर्वं प्रतिहतं भवेत् । 180 41 यत्तावदवादि...तत्र प्रतीतिभेदो दर्शित एव । 180 42 यत्तु देशभेदेनाग्रहणात्...न पुनस्तदतिरिक्ताया अभावादेवेति । 180 43 यदप्युक्तं वृत्त्यनुपपत्तेरिति...पिण्डसमवेता जातिरित्येतावदेव प्रचक्ष्महे । 181

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226