Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 201
________________ 190 INDIAN LOGIC 44 नन्वयुतसिद्धयोः सम्बन्धः समवायः ।...विस्पष्टमयुतसिद्धत्वम् । 181-2 45 यदपि सर्वगतत्वं पिण्डगतत्वं...तथा वयमप्युपगच्छामः । 183 46 सर्वसर्वगता जातिरिति...न देशेऽन्यत्र दृश्यते ।। 183-4 47 व्यक्तिसर्वगतत्वेऽपि...वत्सः कथं भवति पाण्डुरः ।। 184-5 48 अगोव्यावृत्ततायां वा...प्रतिपत्तिनिरूप्यताम् ।। 185 49 ननु यथा गोत्वादिजातिः...सिद्धे च विषयातिशये दुरपह्नवं सामान्यम् । 186 50 ननु अनुवृत्तिबुद्धिः...न त्वेवं गवादाविति यत्किञ्चिदेतत् । 186 51 यदुक्तम् - तस्मादेकस्य भिन्नेषु या...प्रत्यवमर्शस्याप्येकत्वानुपपत्तेः। 186-7 .... 52 नहि बहुभिर्दर्शनैरेको विकल्पः...तस्मादेकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनीति व्यामूढ भाषितम् । 187-9 53 यदपि विकल्पानां शब्दानां...नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मता कुतः ? 189 . 54 यदपि तदूषणापनिनीषया...न चैकान्तासन्नाकार आरोपयितुमपि शक्यते । 190-1 55 तत्राकृतिवादिनस्तावदाहुः - प्रयोगप्रतिपत्तिभ्यां किल शब्दार्थनिश्चयः । ...न च गामानयेत्युक्तः सत्यामपि तथाकृतौ । चित्रपिष्टमयं कंचिद् गामानयति बुद्धिमान् ।। 195-6 56 व्यक्तौ तावत् क्रियायोगो जातौ सम्बन्धसौष्ठवम् ।... वक्रः पन्था न गन्तव्यः प्रष्ठे वहति वर्त्मनि ।। 197-8 57 उपलक्षणमाश्रित्य...नानन्त्यव्यभिचारकृतो ज्वरः ।। 198 58 तदेतजैमिनीयैर्न...नोभयत्र शाब्दो व्यापारः । 198-200 59 यत्पुनरभिहितम्...इत्यत्र जातेः क्रियाङ्गत्वं, न व्यक्तेः । 202-3 60 अत्राभिधीयते न जातिः पदस्यार्थो भवितुमर्हति...न चास्या द्वित्वादियोग इति । 205 61 ननु व्यक्तिलक्षणया...सिञ्चेदित्यादिविधिसन्निभम् । 205 62 अन्येषु तु प्रयोगेषु...न सामान्यमात्रनिष्ठम् । 207-8 63 तदिदमुक्तं सूत्रकृता...तद्वानर्थ इति सिद्धम् ।। 212 64 येषामर्थेषु सामान्यं न सम्भवति...आकाशादिपदैरिव ।। 212 65 एवं डित्थादिशब्दानां...द्रव्यशब्दा इत्युच्यते । 212 66 गुणशब्दास्तु...तत्सामानाधिकरण्यप्रयोगदर्शनात् । 213 67 गुणैकनियतास्तावद्...शुक्लोंऽशुरिति दर्शनात् । 213-4 68 क्रियाशब्दाश्च द्विविधा... केचिद्भावमात्रवचना एव । 214 69 आख्यातानां तु वाच्योऽर्थः पुरस्ताच्चर्चयिष्यते । 215 70 कादिवाचिनः...पाचकादयः । अन्ये...पाकादयः क्रियाम् । 214

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226