Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 194
________________ REFERENCES 183 14 यदप्युच्यते 'उच्चैर्ऋचा क्रियते...भिन्न इति स्थितम् । 58 15. यदि पुनरौत्तराधर्येण विना...अथर्ववेद एव ज्यायान् । 60-61 16 यत्तु मानवं...न पुनरेष्वेव त्रिष्विति नियामकं वचनमस्ति । 61-62 17 यदपि श्राद्धप्रकरणे...श्राद्धभोजनेऽनधिकृत इति विप्रतिषिद्धम् । 62 18 तस्मात् समानयोगक्षेमत्वात्...न साधूनाम् । 64 References : The Scriptural Texts Other than Vedas pp. 12-20 1 किमेतदित्थं प्रामाण्यं...सर्वेषामियमेव दिक् । 65 2 कानि पुनरागमान्तराणि...बौद्धार्हतप्रभृतीनि वा ? 65 3 मन्वादिप्रणीतानि धर्मशास्त्राणि वेदवत्...प्रमाणमेव । 65 4 तेषां तु प्रमाणत्वं वेदमूलत्वेनैव...चोदनैव लघीयसीति । 66 5 तत्र केचित्...स्मर्यमाणस्य वेदस्यानादित्वात् । 68 6 नन्वेवं वेदमूलत्वेन प्रामाण्ये...तस्माद् मन्वादिस्मृतय एव प्रमाणं, न बाह्यस्मृतयः। 68 7 ननु मन्वादिस्मृतयोऽपि...तथा योगिप्रत्यक्षमपि धर्मग्रहणे निपुणमस्मदादिप्रत्यक्षविलक्षणं. __ प्रत्यक्षलक्षणे समर्थितमेव । तस्मात् तन्मूला एव मन्वादिदेशना भवन्तु । 69 8 यद्येवमष्टकादिकर्मणां...वेदेऽपि पठ्यते । 69 9 नन्वेवं प्रत्यक्षमूलत्वाविशेषात्...स्वाध्यायाभियुक्ताः। 70 10 तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानामिव धर्मशास्त्राणां प्रामाण्यम् ।...इतिहासपुराणं हि पञ्चमं - वेदमाहुः। 70 11 अथवा...सदाचारस्याप्यनुपनिबद्धस्य वेदमूलत्वादेव भवतु प्रामाण्यम् । 71. 12 सर्वथा तावद्...कानिचित् तदुपयोगीनि इति सिद्धम् । 71.. 13 यानि पुनरागमान्तराणि...तदविरोधेनैव कल्पितव्रतान्तरोपदेशीनि शैवादिवत् । 71 14 मन्वादिचोदनान्यायः स यद्यपि न विद्यते। शैवागमे तथाऽप्यस्य न न युक्ता प्रमाणता ।। 72 15 ईश्वरक्रर्तृकत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात् । 72 16 तदविरोधेनैव कल्पितव्रतान्तरोपदेशीनि । 71 17 तत्र च भगवान् विष्णुः प्रणेता कथ्यते, स चेश्वर एव। 72 18 एकस्य...ब्रह्मेति विष्णुरिति रुद्र इति प्रतीतिः ।।72-73 19 वेदे च...न चैष वेदविरोधः, वैकल्पिकत्वादुपायानाम् । 73 20 वेदवदेकदेशसंवादाश्च...वेदप्रसिद्धचातुर्वर्ण्यादिव्यवहारापरित्यागात् । 72 21 सर्वोपनिषदामा...तेऽपि शैवादिदर्शनम् ।.72

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226