Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 191
________________ 180 INDIAN LOGIC REFERENCES CHAPTER ONE All references are to Nyāyamañjari (Caturtha-Pañcama Āhnika), L. D. Series No 108, L. D. Institute of Indology, Ahmedabad-9 References : Vedas - an Authorless Composition or a Composi. tion by God pp. 2-10 1 वैदिक्यो रचनाः कर्तृपूर्विकाः, रचनात्वात्, लौकिकरचनावत् । 1 (Page No)... 2 ननु सत्प्रतिपक्षत्वे विवदन्ते । तथा च मीमांसकैः प्रतिहेतुरिह गीयते । वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥ इति। 2 3 नैतद्युक्तम्, एवंप्रायाणामप्रयोजकत्वात् ।...इदानींतनभारताध्ययनवदिति । 2 4 ननु भारते...यद्येवं वेदेऽपि प्रजापतिः कर्ता स्मर्यते एव । 3 5 अथ वैदिकार्थवादमूलेयं प्रजापतिकर्तृत्वस्मृतिः... भारतेऽपि तथा व्यासस्तत्र तत्र प्रशस्यते ।। 3 . 6 अथ प्रणेता वेदस्य न दृष्टः केनचित् क्वचित् । द्वैपायनोऽपि किं दृष्टो भवपितृपितामहैः ॥ 3 7 स्वल्पमपि कर्म पित्रा मात्रा वोपदिश्यमानं...न च संस्मर्यते स्मर्तुं शक्यते वा। 4 8 स्मृतिर्हि भवन्ती तदनुभवमूला भवति । न च मूलेऽपि कनुभवः कस्यचित् जातः ___सर्गादेरभावात् । 4 9 भावे वा कर्तुरशरीरत्वेन दर्शनयोग्यत्वाभावात्... । भझ्या चेदमनादित्वमुन्मीलदिव दृश्यते ॥ 4-5 10 अपि तद् गुर्वध्ययनपूर्वकं साधनमुपेक्षितं याज्ञिकै....अक्षुद्रकथेयं प्रस्तुता ! 6 11 ननु कतरदनयोः साधनयोरप्रयोजकं...पटे हि हन्त तन्तूनां कथं नैसर्गिकी न सा ।। 7-8 12 ननु याः कालिदासादिरचनाः कर्तृपूर्विकाः । ... ___ संस्थानं कर्तृमत् सिद्धं वेदेऽपि रचना तथा ।। 8-9 13 कस्मरणमेव त्वप्रयोजकमसिद्धत्वात्...अनुमानागमाभ्यां तदवगमात् ।। 11 14 किं येनैव का...अनेककल्पनाबीजं न हि किञ्चन विद्यते ।। 14 15 एवं जगत्सर्गवत् स एव वेदानामपि एकः प्रणेता...तत्र सर्वशाखाप्रत्ययमेकं कर्मेत्याहुः। 16 16 यथा धूमाग्न्योर्नैसर्गिक एवाविनाभावो नाम सम्बन्धः...शक्तिस्तु नैसर्गिकी यथा रूपप्रकाशिनी दीपादेस्तथा शब्दस्यार्थप्रतिपादने । 20-21

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226