Book Title: Indian Antiquary Vol 06
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 15
________________ JANUARY, 1877.] FURTHER VALABHI GRANTS. TRANSCRIPT. Plate I. (') स्वस्ति विजयस्कन्धावारा [त्] भद्रोपात्त-वास [कात् ] प्रस [ प्रणतामित्राणां मैत्रकाणा ॥] मतुलबलसपनमण्ड[ला ] भोग संसक्त संप्रहारशतलब्ध [ प्रतापः प्रता ](2) [पोपनत] दानमानाजैवोपार्जितानुरागानु [ रक्तमौल ] मृत [ मित्र ] श्रेणीबलावाप्तराज्यश्रीः परममाहेश्वर श्रीसेनापतिर्भटार्कस्तस्य सुत [ स्तत्पा ] दरजो [रु](') नतपवित्रीकृतशिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपङ्क्तिदीधितिः दीनानायकृपणजनोपजीव्यमानविभवः परममा(1) हेश्वरः श्रीसेनापतिधरसेनः तस्यानुज [स्तत्पाद] प्रणाममशस्ततर विमलमणिर्म्मन्वादिप्रणीतविधिविधानधर्म्मा धर्म्मराज इव विनयविहित(') व्यवस्थापद्वतिरखिलभुवनमण्डलाभोगेक स्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेक महाविश्राणनावपूतराज्यश्रीः परममाहे. (') श्वरः महाराजश्री द्रोणसिङ्घः सिङ्घ इव तस्यानुजस्स्त्रभुजबलपराक्रमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोद्धा (1) शास्त्रार्थं तत्वानां कल्पतरुरिव सुद्दत्प्रणयिनां यथाभिलषितकामफलभोगदः परमभागवतः महाराश्रीवसेनस्तस्यानुजः (१) [तच्च ]रणारविन्दप्रणतिप्रविधौतावशेषकल्मषः सुविशुद्धस्स्वचरितोदकप्रक्षालिताशेषकलिकलङ्कः प्रसमनिर्जितारातिः प्र (१) [ प ]रमादित्यभक्तः श्रीमहाराजधरपट्टः तस्य सुतस्तत्पाद सपर्य्यावाप्तपुण्योदयश्शैशवात्प्रभृति खड्गद्वितीयबाहुरेव सम ( 10 ) [ दपर ] गजघटास्फोटनप्रकाशित सत्वनिकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभासंसक्तसव्यपादनखपङ्क्ति दीधितिः सकलस्मृति(1) प्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्दः रूपकान्तिस्थैर्य्यधैर्य्यबुद्धि संपद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरु 11 (") धनेशानतिशयानः शरणागताभय [ प्रदान ] परतया तृणवदपास्ताशेषस्वकार्य्यफलः प्रार्थनाधिकाथप्रदानानंदितविद्वत्सुद्द [ प्रण ](15) विहृदयः पादचारीव [सकलभुवन मण्डलाभोगप्रमोदः ] परममाहेश्वरी महाराज श्रीगुहसेनः तस्थ सुतस्तत्पादनख[ मयूखसंतान ]( * ) [ विसृत ] जान्हवी जलौघप्र[ क्षालिताशेषकल्मषः प्रण ]यिशतसहस्त्रेोपज (व्यमानभोगसंपद्रूपलो[भा ]दिवाश्रितस्सरसमाभिगामिकैर्गुणैः ('') सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता [ध ]दायानामपकर्त्ता प्रजो(1) पघातकारिणामुप [ प्लवा ] नां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमेोपसंप्रा Letters 11-14 doubtful. Line 1, read संपन्न read मौलिमणि. L. 6, read द्रोणसिंह : सिंह. L. L. 4, 7, read 'तत्त्वानां L. 10. read सत्त्वनिकष L. 11, insert गाम्भीर्यं after 4.

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 458