Book Title: Gyansara
Author(s): Pradyumnasuri, Malti K Shah
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 132
________________ शास्त्राष्टकम् शास्त्रे पुरस्कृते तस्माद् वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन् नियमात् सर्वसिद्धयः ।। ४ ।। बा०- शास्त्रे क० शास्त्रइ । पुरस्कृते क० आगलि कर्यइ थकइ । तस्मात् क० ते कारणथी । वीतराग भगवान् । पुरस्कृतः क० आगलि करिउ । शास्त्रउपयोग कर्ता सांभरइ ज । पुरस्कृते ० आग कई । पुनः क० वली । तस्मिन् क० ते वीतरागइ । नियमात् क० निश्चइ । सर्वसिद्धयः क० सर्वसिद्ध थाइ ॥४ उक्तं च " “ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः ।। " षोडश २, श्लो. १४ અર્થ : તે કારણથી શાસ્ત્રને આગળ કર્યું એટલે વીતરાગ ભગવાનને આગળ કર્યા. શાસ્ત્રના ઉપયોગે તેના કર્તા સાંભરે જ. વળી તે વીતરાગને આગળ કર્યા એટલે નિશ્ચયથી સર્વ સિદ્ધિઓ થાય. ૪ કહ્યું છે કે, “તીર્થંકરપ્રણીત આગમ હૃદયમાં હોય ત્યારે પરમાર્થથી તીર્થકંર ભગવંત હૃદયમાં હોય છે અને જ્યારે તીર્થંકર ભગવંત હૃદયમાં હોય ત્યારે અવશ્ય સર્વ અર્થની सिद्धि थाय छे." 999 षोडश २, श्लो १४ अदृष्टार्थेऽनुधावंतः शास्त्रदीपं विना जडा: । प्राप्नुवंति परं खेदं प्रस्खलंतः पदे पदे ।। ५ ।। बा०- अदृष्टार्थे क० अणदीठइ अर्थई । अनुधावंत: पाछलि दोडता । शास्त्रदीपं विना क० शास्त्रइरूपीआ दीवा विना । जडाः क० मूर्ख । प्राप्नुवंति क० पांमइ छइ । परं खेदं क उत्कृष्ट खेद प्रति । प्रस्क (स्ख) लंत: क० आखडी पडता । पदे पदे क० पगलइ पगलई । ५. Jain Education International અર્થ : જડ એટલે મૂર્ખ મનુષ્યો શાસ્ત્રરૂપ દીવા વિના અદૃષ્ટ એટલે નહીં જોયેલા વિષય(અર્થ)ની પાછળ દોડતાં (અને) પગલે પગલે આખડી પડતાં ખૂબ ખેદ પામે છે.પ १. 1, 8, 11 आगल; 4, 5, 7 आगलइ । २. 1, 5, 6, 7, 8, 11 कर्यइ; 3 कर्य; 2 करिइ; 4 कर्याइ । ३ 6, 7, 8 सिद्धिः । ४. 2 अर्थ; 3 अर्थि; 1 अथें । ५. 1, 4, 5, 7, 8, 9, 11 डगलइ; 2 डगलॅ डगलें। ६. 2, 11 भां नीयेनुं सजाए। छे : “चिंतामणि परीसौतेनेयं भवति समरासीपतिः सैवेहयोगिमाता निर्वाणफलप्रदाप्रोक्ता ।” षोडशांके For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240