Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - राज्यार्द्धदाने विप्राय, विलंबो न भवेत्तव // कन्या कुतस्तु दातव्या, तस्या यद्धर्तते न सा गुण० सचिंते राज्ञि कोऽप्यूचे, राज्ञी ते विजयास्ति या॥श्यामा नाम्नी सुता तस्याः, सैव तस्मै प्रदीयते चरित्र. / 131/- मंत्री प्रोचे त्वया रम्यमुक्तं सा चेन्न दास्यति // ततःकोऽपि बलात्कारो, भविता किं तया सहा ततो राजा स्ययं गत्वा, तामाचख्यौ विचक्षणः॥ प्रदीयतां निजा पुत्री, तस्मै विप्राय वल्लभ सा रुष्यंती नृपं प्रोचे, वरं कूपे जलेऽनले // वरं व्याघ्रमुखे पुत्री, क्षिपे नास्मै ददे पुनः // / सचिवास्तां प्रतिप्राहुराज्ञा राज्ञो विधीयते॥ अभीष्टान्यप्यन्यानि, स्वात्मतो वल्लभानि न।। त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् // ग्रामं जनपदस्याथै, स्वात्मार्थे पृथिवीं त्यजेत् / | अपूर्णे दोहदे देवी, मृत्युं याति यशोमती // तस्यां मृतायां गर्भश्च, निश्चितं स विनश्यति / / ततः परं नृपस्यापि, नित्यं दुखार्त्तचेतसः // अरम्यं भावि चेत्तर्हि, कन्यायाः किं करिष्यसि / / ततो विमृश्यतां पुत्रीमस्मै देहि द्विजन्मने // राजापि प्रीणितस्तुभ्यं, दास्यते बहुमान्यतामा ततः सोवाच यत्कार्य, कथ्यते समये मया। स्वामिना तद्विधातव्यमिति मे प्रतिपद्यताम् // 131 // तेन प्रपन्ने तदत्ता, श्यामा श्यामाननाभवत्॥तामालोक्य नृपो दध्यावितो व्याघ्र इतस्तटी। For Private and Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176