Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / शास्त्राण्यधीत्य ये विप्राद्या अपि प्राणिहिंसनम् / / कुर्वति सर्वदा तेषां धर्ममर्मज्ञता कुतः॥ . गुण०, एवंश्रुत्वा गुरोर्वाक्य, रत्नश्रीर्जातिमस्मरत् / / मिथ्यात्वं स्वं च निदंती, सा सम्यक्त्वमुपाददो चरित्र / 154|| व्यंतरेंद्रोऽपि तद् ज्ञात्वा, गत्वानत्य प्रमोदतः // नाटयं विधाय सम्यक्त्वमुपादत्त मुनीश्वरात् / / | रत्नसिंहोऽपि पप्रच्छ, निजं पूर्वभवं गुरून् / ते प्रोचुः श्रूयतामस्ति, हस्तिनागपुरं पुरम् // क श्रेष्ठयत्र धनदत्तोऽभूत्तस्य धीराभिधःसुतः॥श्री जिनेंद्रस्य पूजायां, नाटयपूजामुना कृता॥ * तज्जीवस्त्वमभूराजकुले राज्यं च लप्स्यसे // नाट्यपूजाविशेषेण, व्यंतरो नाट्यकृत्तव / / / / M श्रुत्वैवं स्वभवं रत्नसिंहो जातिस्मरोऽभवत् // विशेषादाहतंधी, प्रपेदे मुनिसंनिधौ // मुनि नत्वा गृहं गत्वा, दत्वा राज्यं स्वसूनवे // गुरोःसंप्राप्तवैराग्यो, जयदेवोऽग्रहीव्रतम् // प्रियाभ्यां सहितः पुण्य-कर्त्तव्येषु परायणः॥ रत्नसिंहोऽथ भूपालस्तत्र रोज्यमपालयत् // | अन्यदा न्यस्य राज्येऽसो, पुत्रं रत्नप्रियाभिधम् / / तेषामेव गुरुणांस, पार्श्वे संयममग्रहीत् / / प्रपाल्य निरतीचारं, चारु चारित्रमुज्वलम् // गृहीतानशनः प्रांते, सौधर्मे त्रिदशोऽभवत् // 15 चिरं सुखान्यसौ भुक्त्वा, देवलोकात्ततच्युतः॥ राजन् सागरनामाभृत्पुत्रः सप्तदशस्तव // For Private and Personal Use Only

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176