Book Title: Gunvarma Charitra
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 170
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण // इति नाव्यपूजायां धीरकथा // चरित्र 155, एवं सप्तदशाप्यते, सुतास्ते शैशवादपि // जातिस्मरणमापन्ना, दृष्टे पार्श्वे जिनालये // | तेन स्तन्यमपि प्रायो, न पिवंति विचक्षणाः // यावन्नमंति न पार्श्वदेवमेते प्रगे मुदा // | प्रवर्द्धमानाः सर्वेऽमी जिनभक्तिमनोहराः // विशेषतो भविष्यंति, जलसिक्ता द्रुमा इव // | जिनपूजाविधानेन, भवता भवतारणम् // विंशतिस्थानकेष्वाद्यं, स्थानं स्पृष्टं विभाव्यताम् || तीर्थकृत्समकर्मार्जीम् त्रिविधं तेन पार्थिव // जिनो महाविदेहेषु, भूत्वावं सिद्धिमाप्स्यसि तदा सप्तदशाप्येते, सुता गणधरास्तव / / भवितारस्तमोवंसे, सवितार इवामलाः॥५६२॥ 6) इति श्रुत्वा मुनेर्वाक्यं, भूपतिःप्रीतमानसः॥ पुनःपप्रच्छ संदेहमेकं नृपशिरोमणिः // 563 // / कथं सिंहलराजस्य, सुतात्र स्वयमागता // तद्विवाहकृते तस्याः सचिवोऽपि ययौ च क // 15 मुनिः प्रोवाच पार्श्वे सोऽधिष्टाता व्यंतरस्तव // हितैषी कृतवान्सर्वमेतत् सुकृतशालिनः।। ||155 // | पूर्वजन्मानुरागेण, पूर्वजन्मप्रिया इमाः // चतस्रोऽपि च त्वां प्रापुरधुनापि कलावतीः॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176