Book Title: Gunvarma Charitra
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir है। इति श्रुत्वा मुनिं नत्वा, प्रमोदात् पृथिवीपतिः / / सपुत्रसपरिवारो, जगाम निजमंदिरम् // है। गुण नवर्मापि धर्माब्धिसमुद्रेलनचंद्रमाः॥ विजहार सनीहारहारोज्वलयशोभरः // 538 // चरित्र / 156// काले कलाकलापज्ञाः, प्रज्ञाप्राग्भारतोऽभवत् / / उपाध्यायस्य सांनिध्यात्पुत्रास्ते गुणवर्मणः / क्रमेण शैशवं हित्वा श्रितास्ते यौवनं वनम् / / वधूवल्लीभिराश्लिष्टा, रेजिरे कल्पवृक्षवत् // पश्चिमे रजनीयामे, गुणवर्मा नृपोऽन्यदा // भावनां भावयामास, स एव भवनाशनीम् / भुक्तं राज्यं चिरं जाता, पुत्रा पौत्रादिभिर्वृताः॥ संवत्ता एव भांत्येते, व्यापाराः पापहेतवे / / नानिलैःपूर्यते व्योम, वारिधिः सलिलैन च // वन्हिस्तृप्यति काष्ठेर्न, जीवोन विषयैस्तथा / ॐ अभिरामा इमा रामाः, कामासक्तैकचेतसाम् / / साम्यस्पृशा दृशा दृष्टाअनिष्टा एव ताःपुनः यदि प्रातः समायाति, तातः केवलभास्करः / / राज्यं पुत्रेषु विन्यस्य, तदा दीक्षामुपाददे // - एवं चिंतयतस्तस्य, प्रभातसमयोऽभवत् // नेदुर्मगलतूर्याणि, प्रोचुमंगलपाठकाः // 576 // स यावत्तल्पं नृपो हित्वा, कृतप्राभातिकक्रियः // समायाति सभां तावदागत्यारामिकोऽवदत् // // 156 // वनं पुनंति ते तातपादाः संप्रति भूपते / / सुरासुरकृते स्वर्णकमले हंसवस्थिताः // 578 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176