Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्रुत्वेति भूपतिःप्रीतमानसः सपरिच्छदः // तत्र गत्वा मुनिं नत्वा, पुरतः सन्निविष्टवान् // गुण केवली देशनां चक्रे, भो भव्या भववारिधौ // चिंतामणिसमं मयै, न पुनः प्रोप्यते जनैः / / / 157 // तत्रापि जैनधर्मोऽयं, जैनधर्मेऽपि संयमः // संयमेनैव सा स्यान्च, प्राणिनां सिद्धिकामिनी|| इति श्रुत्वा मुनि नत्वो, गृहं गत्वा नरेश्वरः // पुत्रं प्रथमराजाख्यं, निजराज्ये न्यवीविशत् / / / | पृथक् पृथक् स्वदेशेषु, पुत्रान्निवेश्य स स्वयम् // नरवर्ममुनेः पार्श्वे, संयममाददे मुदा // दधानो द्विविधां शिक्षा, स चतुर्दशपूर्वभृत् // प्राप्य मूरिपदं पृथ्व्यां, व्याहरत्सपरिच्छदः॥al | गुणवर्मसुतास्ते च, राज्येप स्वेष संस्थिताः // राज्यानि पालयामासुरन्योऽन्यं प्रीतिशालिन। | जैनेंद्र भवनं विंबं, तत्प्रतिष्ठा च पुस्तकम् // चतुर्द्धा संघभक्तिं ते, तीर्थयात्रां च चक्रिरे / / . सर्वप्रकारैःसर्वेऽमी, त्रिसंध्यं जिनपूजनम् // चक्रिरे निजदेशे च. सप्तव्यसनवारणाम् // अन्येद्युस्तीर्थयात्रायां, समेता हस्तिनापुरे // मिलिताःबांधवाःसर्वे तेऽन्योऽन्यं प्रीतिशालिनः // 157/ नवममुनौ सिद्धिं, संप्राप्ते विहरन्महीम् / / गुणवर्मगुरुस्तत्र, तदागात्तीर्थयात्रया // 589 // For Private and Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175 176