Book Title: Gunvarma Charitra
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 167
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रण. 152 काले शंकरराजर्षिर्गृहीतानशनस्तया // पोचे तात त्वया बोध्याहं भवेत्र परत्रवा // 52 // ॐ तत्प्रपद्य मृतः सोऽभूव्यंतरेंद्रो भुवस्तले // परिज्ञेयः स एवाहं, भवतःपुरतःस्थितः // 522 // चरित्र. मया पूर्वमवेऽकारि, शैवधर्मोऽन्वहं पुनः॥ जिनधर्मसमो धर्मो, न भूतो न भविष्यति // वनमालापि मृत्वाभूत्पुर्यामस्यांधनेशितुः // धनेश्वराभिधानस्य, रत्नश्रीरिति पुत्रिका // | साधुना यौवनेनालंकृता लावण्यसाधुना // तद्बोधाय समेतोऽस्मि, सा पुनर्नैव बुध्यते // ! तस्यास्वप्ने मया स्वर्गा नरकाश्चापि दर्शिताः॥ मालास्वप्नानहं पश्यामीति प्रातर्जजल्प सा || | दिव्यनाट्यध्वनिश्चक्रे, चैकविंशतिवासरान् ॥परं तस्याः प्रमीलायां, नसोऽभूत्कर्णगोचरः // | प्रत्यक्षीभूय चेत्किंचित्स्वरूपं कथयाम्यहम् // भीता विमुच्ये पूत्कारं, सा तन्नश्यति बालवत् / Pe एवंविधे स्वरूपेऽस्याः, कथं धर्मः प्रकाश्यते // ग्रामं विना कुतःसीमा, विना पुत्रं कुतःकुलम् त्वं तु पूर्वकृतप्राज्यपुण्यसंभारसंश्रितः। स्वयमेव शृणोष्येनं, दिव्यनाट्यध्वनि निशि॥५३०॥ सोऽहंतस्यां परिश्रांतस्त्वां प्राप्तोऽस्म्यद्य सुंदर॥ त्वया प्रातर्विवाह्यासौ, त्वत्संगाद्धर्ममाप्स्यति।।१५२ सा पार्थे जैनसाधूनां, नेतव्या धर्महेतवे॥ तुष्टो चाद्याभिलाषात्ते दिव्यनाटयं करोम्यहम्।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176