Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्र रागो भवेत्तत्र, द्वेषो भवति निश्चितम् // सांनिध्यं भवतः शश्वविख्यात्वैरिणस्तयोः // गुण तो त्वं मूलादपि यदि सत्यप्रतिज्ञता॥ एवमुक्ता स्थिते साधौ, सर्वकोऽपि विसिष्मिये // चरित्र / 151|| पोचतुर्मत्रिपुत्रौ च, स्पृशंतौ चरणौ मुनेः॥ भाग्येन सर्वलोकानां, बभूव भवदागमः // / पुनर्मूपं मुनि मोचे, नराः सर्वै नराधिप // प्रेरिता रागद्वेषाभ्यामकृत्यानि प्रकुर्वते // 51 // / प्रस्तरेणाहाः श्वाचेतः, प्रस्तरं दष्टुमिच्छति // मृगारिस्तु शरं प्राप, शरोत्पत्ति विलोकयेत् / / यत्प्रेरितेन केनापि, विषं दत्तं तवाधुना / / तन्नाम्नि कथिते किं स्यादागं देषं च संहर // भूपेन वीक्षिते वक्त्रे, मंत्री प्रोवाच सादरम् // सत्यं तदेव हे देव, यन्मुनिर्वक्ति वत्सलः // प्रोचे प्रबुध्धो भूपस्तं, राज्यं कापि निधीयताम् / अपुत्रोऽहं यथा दीक्षां, गृह्णामि मुनिसंनिधौ / तदाज्यं सागरायैव, दत्वा मंत्रिनरेश्वरौ // पार्थे प्रावजतां तस्य, साधोः साम्यरसान्वितौ // / अद्भुता समितिर्वाचः साधनामिति सागरः // शिवधर्म परित्यज्य, जिनधर्मपरोऽभवत् // ताभ्यां युते गते साधौ, सागरः पृथिवीपतिः / / तदाज्य पालयामास, रेच वनमालया ||1511 वनमालान्यदा स्वप्ने तातं वीक्ष्य, तपस्विनम् ।।नृपानुमत्या गत्वा तत्पायें जाता तपस्विनी For Private and Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176