Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति मंत्रं चतुःकर्ण कृत्वा तौ निर्गतौ बहिः // तथैव चतुर्दत्वा, विषं पद्माय पापिनौ // गुण। विषेण व्याकुले भूपे, पतिते पृथिवीतले // सा गौरी वनमाला च, मिलितश्च परिच्छदः / / 150 चित्तं विना प्रतीकारा, द्रुतमारेभिरे ततः॥ गुगो न तस्य कोऽप्यासीदोदितिस्म जनोऽखिलः। 3 रुदत्यां वनमालायां, गौखां सर्वपरिच्छदे // चारगश्रमणश्चंद्रस्तत्रागालाभहेतवे।।५००॥ | अहोभाग्यमहो भाग्यं, प्राप्तोऽयं मुनिपुंगवः // एतेन ज्ञायते नूनं, भव्यमेव भविष्यति // | एवंलोके वदत्येव, तत्पादक्षालनोदकैः // मातृस्वसृभ्यां सिक्तोऽभूनिर्विषो नृपतिःक्षणात् / / | अथोत्थाय निविष्टोग्रे, मुनि नत्वा नृपो जगौ। कथ्यतां केन मे दत्तं, वैरिणा विषमुत्कटम् / / | चित्ते व्याकुलयोटिं, प्रश्रेऽस्मिन् मंत्रिपुत्रयोः। मुनिः प्रोवाच जानीषे, कंदंड संविधास्यसि / भूपोजगौ रुषा मूलात्तमुच्छेत्स्यामि निश्चितम् / / मुनिःप्रोचे ततो राजन्, श्रूयतां कथ्यते यथा विषस्य दायको तो दौ, संप्रताय निरंतरम् / / यत्रैकस्तत्र चान्यः स्यादेवं प्रीतिपरायणौ // अस्मिन्नवसरे लौ दौ, दध्यतुर्निजचेतसि // सा कुबुद्धिःकृतावाभ्यां, यया प्राप्तः कुलक्षयः / / 150 / मुनिःपाचे तपोर्नाम, कथ्यमानं निशम्यताम् / / सगोदेषस्तथा तौ दौ, प्रत्यासन्नौ शरीरिणाम DPHO For Private and Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176