Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मुनिःप्रोचे यदस्माकं, चित्ते तद्भवतां नहि॥ अन्यतो जायते बुंबा, व्याहारः क्रियतेऽन्यतःहै। गुणा अहिताय समायातस्तातः कातरतां गतः // इति चिंता न कर्तव्या, त्वया वत्स कदाचन // चरित्र 148|| तपांसि कुर्वतो ज्ञानमुत्पन्नं मम सांप्रतम् // तेन ज्ञानेन विज्ञातं, भवतामसमंजसम् // हितार्थ भवतां पृथ्वी, हलैः कृष्टामचिंतयन् // इहायातोऽस्मितत्सर्वैः श्रूयतां तत्वसंकथा। या बाला वनमालाख्या, याचिता शिवभूपतेः // ज्ञायतां ननु सामुष्य, सुतस्यैव सहोदरी पित्रोः संगमसोत्कंठा, पुत्रमाता तदाचलत् // प्राप्तायामटवीमस्यां, मिल्लघाटी समापतत् // | नष्टा पलायमानेयं, पुत्री तत्रैव विस्मृता // शोधितापि न सा लब्धा, पितुहमियं ययौ।। तदा तां पतितां तत्र, पद्मनाभपुराधिपः // मृगयार्थ समायातः शिवो दृष्ट्वाग्रहीद्रुतम् // 18| अनपत्येन तेनेयं, गत्वा पल्यै समर्पितो // वने लब्धेतिसावर्द्धदनमालाख्यया सुखम् // / इति स्वरूपं विज्ञाय, कार्य कार्य यथोचितम् // आशीर्वचोऽस्तु पुत्राय, वयं यामोनिजाश्रमम् / # मुनि मंत्री च राज्ञी च, क्षमयामासतु ततः॥ हितस्य हि चित्तेऽस्ति. चिंतितं हन्यतामिति 148| | अथ गते मुनौ तत्र, तेऽपि मंदिरमागताः // सचिवेन शिवे प्रष्टे, ज्ञातवृत्त.श्चमत्कृताः॥ GOOK For Private and Personal Use Only

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176