Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनिः प्रोवाच किं नागात्पद्मः किं वारितस्त्वया॥अहं स्वरूपजानामि, तवास्य सचिवस्य च / श्रुत्वेति रानी मंत्री च, किंचिद्धीक्ष्य परस्परम् / / निश्चयं चक्रतुरःस्य, चिंतितस्यैव मानसे // चरित्र / 147 - राजी बभाषे वः पुत्रः, सांप्रतं परिणेष्यते // ततो विवाहसामग्री जायतेऽद्य महोद्यमात् // अस्य चिंता गले क्षिप्ता, भवद्भिाल्य एवहि॥ ततस्तेनैन सा कार्या, कस्तस्थान्य करोति तामा शिरो धुन्वन्मुनिः प्रोचे, चिंतयालं त्वयाधुना // यदहं वच्मि तचित्ते, चिंत्यतां नान्यथाशुभम् / / राज्ञी दथ्यौ ध्रुवं चित्तमस्य राज्याभिलाषुकम् / / दत्ते शापमपि क्रुद्धस्ततो भवति किं शुभम्। किं चित्रमत्र चेद्विश्वामित्राद्या अपि वंचिताः // विषयुर्वनवासेऽपि वनितावेषवीक्षणे / / यदा नित्यं पुराणेपि, श्रुतं भागवताभिधे // नारदात्याप्तवैराग्यः, प्रवज्यायां परायणः // / | प्रियव्रतनृपो राज्यं, बुभुजे भुजविक्रमी // तदंशे च क्रमेणामूवृषभः प्रथमो जिनः // चित्तं पुण्यगृहे स्तंभस्तञ्चेचलितमात्मनः॥ तत्कथं स्थिरतां याति, वाक्यदुर्बलदारुभिः // हसतां रुदतां वायमतिथिः समुपागतः // हसद्धिगुह्यते तर्हि, यद्भाव्यं तद्भवत्यथ // चिंतयित्वेति सा राज्ञी, पुत्रमाकारयत्तदा // तत्क्षणं स समायातो, मुनिं नत्वा निविष्टवाना। // 147 For Private and Personal Use Only

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176