Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir el तामालिंग्य दृढं दोया, सिंहपृष्ठेऽधिरोपणम् // तस्य कारयतस्तूर्णमंगादामनता गता // गुण० लोके सविस्मये सिंहे, तामारोप्यसमाधिना।सोऽस्या पार्श्वस्थितोऽचालीत्,सभूपाश्च जनाःपुरः चरित्र. / 134|| अनाहतेषु वाद्येषु, श्रूयमाणेषु सर्वतः / देवी सिंहसमारूढा, पौरैर्गौरीव वीक्षिता / / 309 // प्रणम्य सर्वचैत्यानि, कृत्वा तत्र महोत्सवम् / / पुनर्मदिरमायाता, तेनैवोत्तारिता च सा // | तस्यां प्रीणितचित्तायां, संप्राप्तायां स्वमंदिरे // विप्रो व्यलोकयद्भूपं, राज्यकन्याभिलाषुका है। | तेन तन्निश्चये दत्ते, मृगेंद्रं स व्यसर्जयत् / स च विद्युल्लताकारं, दर्शयन्नभसा ययौ // 2 प्रदाय तस्मै राज्याई, नृपः श्यामामजूहवत् / / रुदत्यागाज्जनन्या सा, साकमाकुलिताशया || श्यामां श्यामामिव श्यामामश्यामोभूपतिरपि // तत्पावे स्थापयामास, विवाहावसरे स्वयम्।। स्वरूपस्य स्वरूपं यो, पश्यन्नस्याः करग्रहम् // करिष्यतिनलज्जास्य, परेभ्यः स्वात्मनोऽपि चा: एवं जल्पति सर्वस्मिँलोके शोकेन संकुले // करेण तस्य कन्यायाः, करोऽयोजि पुरोधसा | संजाते तत्करश्लेषे, तत्क्षणं तां कुरूपताम् // विहाय खेचरः सोऽभूदिव्यरूपो विभूषितः॥ हारकुंडलकाटीरकांतिमंडलमंडितः // आखंडल इवाखंडलावण्योऽसौ विरेजिवान् ॥३१वा / 134 For Private and Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176