Book Title: Gunvarma Charitra
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 155
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | उत्थाय भूपतिः साकं सभया समया सह // तो द्रौ गौरवयामास, स्वसारं भगिनीपतिम् / / गुण स्वस्रा प्रीत्या प्रदत्ताशीस्तनिर्दिष्टः स विष्टरे // आसीनः खेचरं वीक्ष्य, पप्रच्छ कुशलं नृप वास्त्र / 140 तेनोक्ते कुशले स्वीये, राजाप्याचष्टतं निजम् ॥एवं परस्परं वार्तावल्लीपल्लवितानयोः // मापति खेचरः प्रोचे, त्वयि गर्भस्थिते मया // अनाहतानां वाद्यानां, मातुस्तेऽपूरि दोहद / भूपःप्रोचे महाविद्यां, यदनाहतवाद्यतां // स प्रोवाच मया दत्ता, तुभ्यं सा यदि रोचते // ततः पठिता सिद्धा सा, तेन दत्ता प्रमोदतः॥ आददे भूभुजा विद्योनवद्याश्चर्यकारिणी // अथागृह्णति भूपाले, स्थित्यर्थ खेचरोजगौ॥ मलयादि गमिष्यामि,तत्र मे सार्थिका गताः / है इत्युक्तिपूर्वमारुह्य, विमानं श्यामया सह // दृशोरदृश्यतां सोऽगात्, स्वप्नदृष्ट इव क्षणात् // ततः परं नरेंद्रस्यांगणे प्रोचैरखादयन् // अनाहतानि वाद्यानि, विशेषाच रणांगणे // 387 // ततो भीता नृपाःसर्वे, तस्याज्ञामेनिरे स्वयम्। तस्मै चददिरेदंडमखंडातिशालिने // | साम्राज्यं कुर्वतस्तस्य, प्रजापालनशालिनः॥ वत्सराणां सहस्राणि, नित्यं सुखमयान्यगुः // 140 / | अन्वेमुस्तत्र संप्रासा, मुनिचंद्राख्यसूरयः / / तान्नंतुं सपरीवारो, जगाम पृथिवीपतिः॥३९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176