Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | यः पूर्व मे प्रदत्तोऽस्ति, वरं स्मरसि तं प्रिय // यदि स्मरसि तत्राथ, यद्याचे तत्प्रसादय / / गुण०।। ततस्तु भूपतिर्दध्यावनिष्टत्वेन तगिरि // विस्तरेण तया व्याप्तं, कार्यमेव न जल्प्यते // चरित्र / 139 / ततो हुमिति राज्ञोक्ते, सा जगाद ततः प्रिय ॥दापय संयमो मह्यं, गुरुपादांतिकेऽधुना 0 | श्रुत्वेति भूपतिःप्रीतः, प्रीताः सचिवपुंगवाः॥ सर्वेऽपि श्लाघयामासुः, साधुसाध्विति तां मुहुः / भूपः प्रोचे प्रियेऽगं ते, कोमलं कठिनं व्रतम् // कथमौचित्यमत्रास्ति, मोहोऽपि खलु दुस्त्यजा - साख्यद्गुरूपदेशेन, व्यामोहो मेऽव्यलीयत // पश्यामि सकलं विश्वं, ततोऽहं सदृशं दृशा पुनर्भूपो जगादैतां, कृत्वा राज्यस्य सूत्रणाम् // आददाने गुरोर्दीक्षां, मयि त्वमपि तां भजा। | परीक्षार्थ पुनः सोऽवक्, कस्मै राज्यं प्रदास्यते // सा जगौ तत्र जानामि, यद्योग्यं तत्समाचर र हृष्टो राजा विसृज्यैनां, सिंहनादाय मूनवे // राज्यं दत्वा तया साकं, गुरूपांतेऽग्रहीव्रतम् अथ राज्यं पपौ तत्र, सिंहनादो नरेश्वरः / / प्रतापाक्रांतदिक्चक्रः, शक्रोपमपराक्रमः॥३७॥ 15 अन्येद्युभूपतेस्तस्य, सभायामधितस्थुषः // रवेविमिवायासीदिमानं व्योममंडले // 377 / 6 / / 139 // उर्व पश्यत्सु लोकेषु, रत्नामः खेचरस्ततः // श्यामया सहितः प्रापदास्थानं तन्नरेशितुः // For Private and Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176