Book Title: Gunvarma Charitra
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 158
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं चिंतयतस्तस्य, शृण्वतस्तद्वनि मुदा॥ यामो जगाम यामिन्याः, प्रिया तेनाथ बोधिता गुण०|बोधयित्वा सतां यावत, पृच्छतिस्म सविस्मयः।।तावन्नाव्यध्वनिस्तस्थौ,सापोचे बोधितास्मि किमा/चरित्र / 143 // स जगाद श्रुतं किंचित्त्या सापि पुनर्जगौ // श्रूयते भैखीशब्दः, शृगालानां वस्तथा // / स चकार ततो हास्यं, साप्रोचे किं स्मितं प्रिय // अयुक्तं किं मया प्रोक्तं, येनेत्थं हस्यते त्वया / | ततो नाट्यस्वरूपं स, जगाद दयितां प्रति // साप्रोचेऽहं न जानामि, प्रमीलायां किमप्यभूत् / / तस्यां संप्राप्तनिद्रायां, पुनः शुश्राव सध्वनिम् / तेन द्राग्बोधिता सातु, न शुश्राव किमप्यहो / / किं वृथेति तया प्रोक्ते, विलक्षः स्वपितिस्म सः // प्रातः प्रबुद्धः प्राभातकार्याणि विदधे सुधीः नाटयस्वरूपं पप्रच्छ, स स्वमित्राणि चैकशः // परं प्रोचे न केनापि, स्वल्पनिद्रावतापि हि // 8 एवं निशि निशि श्रुत्वा, तं नाटयध्वनिमद्भुतम् // मुहुर्मुहुश्च पृच्छंतं, दारामित्राणितं जगुः | तव भ्रांतिरियं काचिदथवा चित्तविभ्रमः // ततोऽसौ मौनमाधाय, स्थितः श्रृण्वत्यपि स्वयम् / / एकविशंतिघस्रेषु, व्यतीतेषु तथैव सः // नाट्यचिंतातुरो रात्रौ, तेज पटलमैक्षत / 423 / / ||143 // सोद्योते मंदिरे जाते, तेजसा तेन सोग्रतः // ददर्श दैवतं दिव्यमालालंकारसुंदरम् // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176