Book Title: Gunvarma Charitra
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण तद्वक्त्रं पूर्णचंद्राभ, तदालोक्य हसन्मुखी // अराकापि बभौ राका, श्यामा श्यामापि कांतितः पद्मिनीवत्सुवक्रापि, प्रच्छन्नलोचनांचलैः // पायं पायं तदास्येंदु, श्यामा तृप्तिमवाप न // चरित्र / 135|| असौ भाग्यवती श्यामा, यस्याः सौभाग्यसुंदरः। पुरंदर इव प्रेयान्, प्राप्तोऽयं पुण्ययोगतः।। तज्जनन्यांच लोके च, जल्पत्येवं महीपतिः। श्यामाखेचरयोश्चक्रे, पाणिग्रहमहोत्सवम् // नृपो जामातरं प्रोचे, जातं किमिदमद्भुतम् / स जगावस्ति वैताढये, पुरं गगनवल्लभम् / / Mमणिकुंडलरत्नाभनामनौ तत्र खेचरौ // तौ प्रीत्या पर्वतं प्राप्तौ, हीमंतं सुहृदौ मिथः // | विद्यां साधयितुं तत्र, स्थितोऽमौ मणिकुंडलः // रत्नाभः प्रेषितस्तेनापहाराय निजे पुरे // ॐ सत्वरं स स्वमित्रार्थ, गच्छन् गगनवम॑ना॥ स्खलितचिंतयांचक्रे, कापापो यो रुणद्धि माम्।। | अधो गवेषयन्नेष, पश्यतिस्म तपस्विनम् // कुरूपंकुत्सितं कुब्ज, कृष्णवर्ण च वामनम् // / रूपं दृष्ट्वा हसित्वा च, तं वभाषे स खेचरः / / करोषि स्खलनं कस्मान्मित्रार्थे मम गच्छतः / / 15 नीलां कुरूपतामेतां, विलोक्यापि न लज्जसे॥धिक् तपस्ते मुधा क्लेशं, यो हित्वं सहसेऽनिशमा 135 // / इति तद्वचसा क्रुद्धःस तपस्वी शशाप तम् // रे खेचर दुराचार, भवान् भवतु मादृशः॥ 6- 09 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176