________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०) ३ पशुनिरूपणं। ४ पशु लक्षणं। ५ कृष्णविन्दयुक्त पशुरित्येके । ६ यालाहवांश्चेत् कामं कृष्णं ग्रहीयात्। ७ पश्वभिधेकः। ८ शिर आरभ्य पुच्छदेशपर्यन्त । ६ पशूत्सर्गः। १० पशो वद्धिपर्यन्तं पालनं । ११ तत्र देशनियमः। १२ यत्रस्थो ग्रामं न पश्यति तत्र देशे। १३ तत्र कालनियमः। २ यूपनिखननं तत्र पशुबनन्धञ्च । १५ प्रोक्षणादिपशुकल्येन समानं । १६ वपाहोमः १७ होममन्त्रः दादशनामकः । १८ घट नामको वा मन्तः ।
एकनामको वा मन्त्रः ।
वलि हरणं। २१ दिगप्तस्थानं। २२ सर्व रुद्र यज्ञेम्वेवं। २३ स्थानीयाकवीहीनां फलीकरणं । २४ शांवत्य मते विशेषः । २५ बजावदानसमये शोणितनिनयनं । २६ संज्ञपनदेशे भूमौ निपतितं रुधिरं सभ्य उद्दिशति । २७ सर्वाणि रुद्रस्य नामधेयानि ।
For Private and Personal Use Only