Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 432
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्टे । Acharya Shri Kailassagarsuri Gyanmandir [8. ε] वस्थाप्य वेदिमध्ये पद्मगर्भ षोडशारम्परितश्चतुरस्रमण्डलेापेतं कृत्वा आचार्यः पद्ममध्ये सपत्नीकः ब्रह्मविवीशानां विनायकस्य च सैौवर्णरूपाणि तल्लिङ्गमन्त्रेण समन्तात्तेषु स्वर्णजलचराणि स्थापयित्वा वरुणमन्त्रणार्चयित्वा तद्दहिलाकपालादीन् सम्पूज्य मण्डलप्रतिकोणं कलशचतुष्टयन्नद्युदकमङ्गलद्रव्य वस्त्राद्यलङ्कृतं स्थापयित्वेमं मे गङ्गे इति गङ्गादिनदीमावाह्याभ्यर्च्य वारुणं चरुं कृत्वा समुद्रज्येष्ठा इति चतसृभिः प्रत्यृचं गायल्या वाज्याहुतीर्हत्वा तत्वा यामीति पञ्चभवन मे वरुणस्येति द्वाभ्यामिमं मे वरुणेति चैकया चवीतीः विष्टकृतं हुत्वा ब्रह्मप्रीत्यर्थं वरुणमन्त्रः समिदाज्यं हुत्वा शान्तिकलशै र्यजमानश्चाभिषिचेयुः स तु तेभ्यो गवां सहस्रं शतं पञ्चाशतं कृत्स्ने तु सवत्साङ्गामलङ्कृतां स्वर्यमन्त्रेण पाययित्वा तडागनैर्ऋतादारभ्येशानान्तं दिखतीत्युत्तरया आपो अस्मानिति स्वयं तत्पुच्चङ्गृहीत्वात्तरेत् छन्दोगाय ताव गान्दत्वा तत्कलशस्थ स्वर्ण जलचरान्तज्जले निक्षिप्य पुष्पाञ्जलिं दत्वा देवपितृमनुष्यादयः प्रीयन्तामिति दद्यात् पूर्ववदाचतुर्थीहमुत्सवादिवसन्तग्रीष्मवर्षाशरहेमन्तशिशिरेषु तज्जलं स्थितमश्वमेधराजसूयाग्निष्टोमोक्य्यवाजपेयातिराचफलमिति ॥ ८ ॥ For Private and Personal Use Only ३४३

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440