Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
खाश्वलायनीय
[४. ११]
__ अथारामेष्षप्येवं विशेषस्तु स्वस्तिवाचननान्दोश्राववेदिकुण्डमण्डप ऋत्विगाचार्यवरणादिपूर्ववत्कृत्वोक्तलक्षणस्य पद्मस्य मध्यदलबहिर्देशेषु ब्रह्मादीन् लेाकपालानभ्यर्च्य वस्त्रादीन्मङ्गलस्नानं वस्त्रगन्धादिना सम्पूज्य तेषु स्वर्णरूप्यफलानि बध्वा फलिते नेत्रे स्वर्णशलाकाजनेनाका सुवर्णस्तूच्या कर्णवेधं कृत्वाग्निं प्रतिष्ठाप्य सेमिाधेनुमिति ऋचा सौम्यञ्चाहुति हुत्वा स्विष्टकृदादि कृत्वाथ तथैव समिदाज्यतिलानष्टशतन्तदर्धसंख्यया वा हुत्वा कर्मशेषं समाप्य शान्तिकलशैर्यजमानञ्चाभिषिञ्चेयुः स च वस्त्रहिरण्यादिदक्षिणां दद्यादप्यलाभे तु दक्षिणाङ्गामलंकृतामाराममध्यादुदमखों उत्सृज्याचार्याय दद्याच्छेषं चतुथीहं फलन्तु सर्वकामावाप्तिरिति पूतानि ॥१०॥
देवाश्च हवासुराश्चैषु लोकेषु स्पर्धन्ते देवाः प्रजापतिमुपधावस्तेभ्य एतां देवीं शान्तिं प्रायच्छन्त ततः स शान्तिकासुरानभ्यञ्जयंस्तता वै देवा अभवन् परासुराभवत्यात्मनापरास्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेदाहः पूर्वाह्न एवं प्रातराहुतीहुत्वा दीन् शमीन्वीरणानि दधिसर्पिःसर्षपान् पलाशवतीमपामार्गशाखां स्त्रीषमित्येतान्याहरेदाहारयेदा। सातः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य
For Private and Personal Use Only

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440