Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
याश्वलायनीय
[४.६] लेपनं सस्नानं चतुर्थे तु नमः शिलाप्रियङ्गुपिष्टेनादवाष्टोत्तरशतकलशैस्तदर्धसंख्यैवी क्षीर वृक्षस्य त्वक्पलवेन दूर्वायवसिद्धार्थादिमङ्गलद्रव्यतीर्थादकैर्गङ्गादिनदीनीरमावाह्य ब्राह्मणैः सहाभिषेकं कुर्यादथ यजमानस्याभिषेकं कुर्यः सर्वे जलक्रीडाच प्रतिष्ठोपकरणमाचार्यस्याचलप्रतिष्ठायान्तु कुण्डमण्डपवेदिकरणं तत्राचार्य एव पूर्ववदभिषिच्याभ्यच सर्वतो भद्रमण्डले दिव्यपीठे देवमुपवेश्य पूर्वादिदिक्षु वस्त्रचूतपल्लवोपशोभितजलपूर्णकलशानवस्थाप्य दीपान् प्रज्चाल्य गन्धेन त्रिनेत्रज्योतिः प्रकल्प्य चित्रबलिं दत्त्वा देवमभ्यात्म स्मृत्वा पुरुषसूक्तोन स्तुत्वाङ्गदेवताः सम्पूज्य पूर्ववत्प्रतिद्रव्यं हत्वा देवस्याज्याहुतिसम्पातञ्चेत्युत्तरकलशे शिवा पूर्णाहुतिं हुत्वाथ कत्ती - ताङ्गन्यासाहृत्सु देवमानीय पुष्पेण प्रतिमायां प्रतिष्ठाप्य पञ्चामृतपूर्वकसम्पादितकलशोदकेन इदं आप इत्यभिषिच्याभ्यर्च देवार्चनदक्षिणादानादिकं पूर्ववदाचरेत् ॥ ८॥
अथ वाप्यादिविधिः। प्रागुदकप्रवणे शुचौ देशे ब्राह्मणैः सह गत्वा पुण्याहवाचनादिवास्तुपूजनान्तं कृत्वा आचार्यादि ऋत्विग्वरणकुण्डमण्डपायुक्तप्रकारेण कृत्वा यजमानसम्मितं क्षीरहवं पूर्वमण्डपप्राग्भावे
For Private and Personal Use Only

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440