Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४.
चावलायनीय
[४.७]
पलाशोडुम्बराश्वत्थापामार्गसमिदाज्यचरुतिलैरष्टसहसमष्टशतमष्टाविंशतिवी जुहुयात्तत्राज्यमाहुतिसम्पातं प्रतिकुण्डं स्थापितशान्तिकलशेष निक्षिपेत्ततः शिरःस्युरसि पादयोः प्रतिमा स्पृष्ट्वा स्विष्टकदादि हुत्वा पूर्णाहुतिं जुहुयादेवमत्विजापि स्वयकुण्डे जुहुयुरथ मण्डपस्थकलशोदकेन समुद्रज्येष्टा इति चतस्मृभिः आपोहिष्ठेति तिस्मृभिरभिषिच्य प्रतिष्ठाप्य देवमन्त्रेण संसावकलशोदकेन संसायाम्बयोयन्त्यध्वभिरिति तूतेन शुद्धोदककलशेनाभिषिच्य वस्त्रयुग्मेनाच्छाद्य पञ्चोपचारैः सम्पूजयेदित्यधिवासनं, चिराचमेकराचं वा सद्यो वा कुर्यात्तद्राची विचित्रभूयिष्ठान्नेनाश्वत्थपत्रेण लिङ्गमन्वेण भूतबलिन्दत्वा यजमाना विजेभ्यश्च मिष्टान्नमधिरावसंख्यया यावद्दक्षिणां दद्यात्॥६॥
अथ श्वोभृते गर्भगृहे स्थापितपीठे देव्या देवस्य वा अभिषेकं कृत्वा महीमषु मातरमिति देवमावाह्यादितियारिति स्तुत्वा तल्लिङ्गमन्त्रेण षोडशोपचारैः सम्यूज्य शन्न इन्द्राग्नी इति वक्तेन प्रासादं प्रोक्ष्य देवं प्राप्योत्तिष्ठेत्युत्थाप्य तवैवाभिमुखं कृत्वा रत्नादि प्रदर्य पुष्याञ्जलिन्दत्वा पुरुषसूक्तेन स्तुत्वाऽऽकृष्णेनेति ब्रह्मरथेन गर्भगृहं प्रवेश्याभ्यर्च पीठिकागर्भ रत्नं प्रागादिदिविन्द्रादिनामभिनमान्तर्वजमौक्तिकवैदूर्य
For Private and Personal Use Only

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440