Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 428
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. ६] या परिशिथे। सहतूर्यघोषैः मण्डपप्रादक्षिण्येनेोत्तरदारेणाकृष्णनेत्यानीय वेद्यां कुशप्रस्तरे कशिपा शुभ्रवस्त्रेणाच्छाद्य तत्र प्राकशिरसं शाययेत् स्थविरप्रदेशे वस्त्रवेष्टितं सपल्लवं सेोदकं कलशं प्राजापत्योयं मुहूर्तमस्त्वित्यका मण्डलद्रव्योपरि प्रणवेनावस्थाप्य समन्ताभक्षभोज्यमङ्गलद्रव्याण्यवस्थाप्य श्वेताविलामसूचकङ्कणं प्रतिमाया हस्ते बनीयात् यदा बनातीत्यथ देवं पुरुषादीनि पञ्चविंशतितत्त्वानि प्रवेश्य दिव्यवाससाच्छाद्य देवं संस्मृत्य पुरुषसूक्तेन स्तुत्वा पुष्पाञ्जलिं दत्वा गन्धपुष्पादिभिर्मण्डपं वेदों चाभ्यच्च तदुपरि देवस्याग्रे चतुरखं मण्डलं काणेषु स्वस्तिकलां स्थितङ्कत्वा तन्मध्ये ब्रह्मविष्ण्वीशानं प्रतिदिशं लोकपालांस्तदन्तरालेऽप्यष्टभैरवानेकादशरुद्रान् हादशादित्यविश्वदेव. साध्यानासत्यमरुद्गणगन्धर्वाप्सरसः पितृगणपुण्यतीथान्यथ विघ्नेशस्कन्ददुगाक्षेत्रपालान्यथावकाशमावाह्य तन्नामभिस्तलिङ्गमन्त्रैवीर्चयित्वा प्रतिष्ठाप्य देवपार्षदेभ्यो नम इत्य कुर्यात् ॥ ५॥ अथाचार्य श्रोत्रियागारादग्निमाहृत्योक्तवत्स्वकुण्डे प्रतिष्ठाप्यान्वाधाय देवस्यान्नं कलासन्निधिसिध्यर्थ यक्ष्य इति सङ्कल्प्य प्रणीतास्थापनान्तं कृत्वा तत्र प्रतिष्ठाप्य देवमावाह्य तत्प्रकाशमन्तव्याहृतिभिवा 2x2 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440