Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 425
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ घाश्वलायनीय [8. ] मृण्मयी महाभोगप्रदा दशाङ्गला पञ्चाङ्गला वा गृहे प्रतिमा पूज्या नाधिका, अधिकाङ्गा शिल्पीहन्त्री कशा शान्त्यर्थनाशिनी शोदरी दर्भिक्षकरी निमांसा धननाशिनी वक्तहीना दःखप्रदा पादशा दुःखदा होननासा भ्रमकरी हीनजङ्घोन्मादकरी होनवक्षस्थला पुत्रमित्रनाशिनी कटिहीना मरणदा सम्पूणीवयवायुर्लक्ष्मीप्रदा। शालग्रामनर्मदामूर्त्तिवैदूर्यजकाश्मीरज सूर्यकान्तस्फाटिकरसराजनिबद्दगारुत्मजमूतॊनामपि प्रतिष्ठाविधिं कुर्यानवमूर्तिप्रतिष्ठां गवा. मोहान्मूढभावादकृत्वा पूजने सर्वोपद्रवदारिधरागा. यशो निन्दाऽचिरायुरपुचिताः भवन्ति, प्रतिष्ठाविधिमकृत्वा प्रतिष्ठाकारेणेति पूर्वाता दोषाः, प्रतिष्ठाकरणे महाभाग्यवृद्धिरिति ॥ ३॥ अथ श्वो भूते नित्यं निवर्त्य श्रुतशीलवृत्तसम्पन्न गृहस्थमाचार्य ऋत्विजश्च तादृशान् षोडशाष्टौ वा चतुरो वा विधिना कृत्वा मधुपर्क विधाय वस्त्रालङ्करादि तेभ्यो दद्याद् दिगुणमाचार्याय ततस्तूर्यवेदघोषैः प्रतिष्ठास्थापनान्तं कृत्वा प्रासादाग्रे दशहस्तस्थानं चतुद्दीरं प्रागारभ्य लक्षोडुम्बराश्वत्थन्ययोधतोरणलसद्दारशाखं हेमरक्त कृष्णधूम्रमाक्तिकविचित्रश्वेतवर्णध्वजपताकादिभिः पूर्वाद्यष्टदिष्प्पशाभितं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440