Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३४
[ ४. २]
धिवासाश्रितशरीराय ब्रह्मपुत्राय सकलब्रह्माण्डधारिणे भूभारार्पितमस्तकाय पुरपत्तनप्रासादगृहवापीसरः कूपादिसन्निवेशसान्निध्यकराय सर्वसिद्धिप्रदाय प्रसन्नवदनाय विश्वम्भराय परमपुरुषाय चक्रशार्ङ्गधराय वरदाभयहस्ताय वास्तो नम इति मन्त्रेणेान्यशिरसं नैर्ऋतिपादमाझेयजानुकं वायव्यकूर्परमा कुञ्चितकरमुत्तानं वास्तुपुरुषं वास्तुमण्डले
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीय
वाह्याथ प्रागुदीच्यामारभ्य प्रणवादिनमेोऽन्तनाम्ना शिखिनं पर्जन्यं जयन्तं कुलिशायुधं सूर्यं सत्यं भृशमाकाशं वायुं पूषणं वितथं ग्रहनक्षत्रं यमङ्गन्धर्वं मृगराजं मृगं पितॄन् दैावारिकं सुग्रीवं पुष्यदन्तं वरुणं असुरं शाकं पापं रागं महीं मुख्यं भल्लाटं सोमं सवीनदितिश्च संपूज्या घेशान के गद्दयशिष्ट पदेष्वपः साविचोमेकादशरुद्रान् पूजयित्वा ब्रह्मभवनस्य पूर्वदिचतुर्दिग्न्यादिचतुर्दिक्षु च तिष्ठन्ति तेषु क्रमेणार्यमणं सवितारं विवस्वन्तं विबुधाधिपं मित्रं राजयक्ष्माणं पृथ्वीधरमापवत्सञ्च पूजयित्वा मध्ये ब्रह्माणं सम्पूजयेत् ब्रह्मणमादितः कृत्वा शिख्यन्तमित्येके ॥ १ ॥
अथ बहिर्मण्डलादीशान्यादिचतुर्दिक्षु चरकों विदारकीं पूतनां पापराक्षसीमथ प्रागादि च स्कन्दमर्यमणं जृम्भकं पिलिपिज्ञ्जञ्च पूजयित्वादनपायसाज्य
For Private and Personal Use Only

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440