Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 387
________________ Shri Mahavir Jain Aradhana Kendra २८८ www.kobatirth.org बावलायनीय Acharya Shri Kailassagarsuri Gyanmandir [२. ७] मालाधारिणं उरगकौपीनं चन्द्रमौलिं दक्षिणहस्तैः शूलवेतालखड्गदुन्दुभिदधानं वामहस्तैः कपालघण्टाचर्मचापं दधानं भीमन्दिग्वाससममितद्युतिं क्षेत्रपालमावाहयामि । धावइरिणपृष्ठगतं ध्वजवरदानधारिणं धूमवर्णं वायुमावाहयामि । नीलोत्पलाभं नीलाम्बरधारिणं चन्द्रांकोपेतं द्विभुजं खेटमाकाशमावाहयामि । प्रत्येकमैौषधिपुस्तकोपेतदक्षिणवामहस्तावन्योन्यसंयुक्त देहावेकस्य दक्षिणपार्श्व परस्प वामपार्श्व रत्नभाण्ड वर शुक्लाम्बरधारी नारोयुग्मोपेता देवौ भिषजावश्विनावावाहयामि । अथ क्रतुसंरक्षकेन्द्रादिलेाकपालावाहन, स्वर्णवर्णं सहस्राक्षं ऐरावतवाहन' वज्रपाणिं शचीप्रियमिन्द्रं आवाहयामि । अरुणवर्णं त्रिनेत्रं साक्षत्रचं सप्तार्चिषं शक्तिधरं वरदहस्तद्दययुग्मं अग्निं आवाइयामि । रक्तवर्ण दण्डधरं पाशहस्तं महिषवाहनं स्वाहाप्रियं यममावाहयामि । नीलवर्ण खङ्गचर्मधरं ऊर्ध्वकेशं नरवाहन कालिकाप्रियं निर्ऋतिमावाहयामि । रक्तभूषणं नागपाशधरं मकरवाहनं पद्मिनोप्रियं सुवर्णवर्णं वरुणमावाहयामिः । स्वर्णवर्ण निधीश्वरं - * व्यत्र वायुदेवतावाहनं भवितुमर्हति किन्तु पुस्तकत्रयेपि तत् नास्ति, च्यतः पतितमनुमीयते । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440