Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्टे ।
Acharya Shri Kailassagarsuri Gyanmandir
[२.१०]
चमनोयं मुखवासं स्तोचं प्रणामं दक्षिणां विसर्जनञ्च कुर्यात्, असम्पन्नो मनसा सम्पादयेदाचमनन्न पृथगुपचारः प्रणामस्तोचाङ्ग दक्षिणा दिविसर्जनाङ्ग । अथ मन्त्राः गणानां त्वा गणपतिं हवामह इति गणपतेः कुमारश्चित्पितरं वन्दमानमिति स्कन्दस्य आकृष्णेन रजसावर्तमान इत्यादित्यस्य पावकानः सरस्वतीति सरस्वत्याः जातवेदसे सुनुवामसेोममिति शक्तेः त्र्यम्बकं यजामह इति रुद्रस्य गन्धद्दारामिति श्रियः इदं विष्णुर्विचक्रम इति विष्णोरेवं षोडशेमानपचारान् पैौरुषेणैव सूक्तेन प्रत्यृचं सर्वचैव प्रयुज्य - न्तेन्ये सावित्र्या वा जातवेदस्यया वा प्राजापत्या व्याहृत्या वा प्रणवेनैव वा कुर्वन्ति स एष देवयज्ञोऽ हरहर्गेादानसंमितः सर्वाभीष्टप्रदः खर्ग्यं पवर्ग्यश्च तस्मादेवमहरहः कुर्वीत तमेनं वैश्वदेवं हुतशेषेण पृथगन्नेन बाकुर्यान्नास्य शेषेण वैश्वदेवं कुर्यात् । अथास्य शेषेण गृहदेवतानां बलिद्दीरे पितामहाय प्रक्रीड़े रुद्राय अथ गृहे प्राच्यान्दिशि प्रतिदिशं सनवग्रहायेन्द्राय बलभद्राय यमविष्णुभ्यां स्कन्दवरुणाभ्यां सोमसूर्याभ्यामश्विभ्यां वसुभ्यो नक्षत्रेभ्योऽथ मध्ये वास्तोष्पतये ब्रह्मणेऽथ प्रागादिभित्तिमूलेषु सिध्यै वृद्ध्यै श्रियै कोर्त्यै वरुणायेोदधानेश्विभ्यां दृषदुपलयाः
For Private and Personal Use Only
३०३

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440