Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-ट ह्य परिशिथे।
३२३
ण्डयिष्यंश्चेदन्तर्दशाहे षष्ठाष्टमदशमाहवय॑मेकनक्षचेषु पुमांसमलक्षणे कुम्भे सञ्चिनियुः कुम्भ्यामलक्षणायां स्त्रियमयुजा मिथुना वृद्धास्तं देशं क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं परिव्रजन कती प्रोक्षति शीतिके शीतिकावतीत्यथाङ्गष्ठोपकनिष्ठिकाभ्यां एकैकमस्थ्युपसंगृह्याऽशब्दयन्तः कुम्भे निदध्युः पादौ पूर्व शिर उत्तरं सुसञ्चितं सञ्चित्योपरि कपालेन शूर्पण सम्पूर्य दहनलक्षणायाम्भुवि यनं वर्षा आपो नालभेरन तत्र गत्तं च कुम्भमवदध्युरुपसर्प मातरं भूमिमेतामित्यथोत्तरया पासूनव सम्पूर्यात्तराञ्जपेदथ कुम्भमुत्तेस्तम्मामि पृथिवीत्वत्परीति कपालेन कृतलक्षणेन पिधाय मृदाच्छादयेद्यथा न दृश्येताथ दाहायतने मृदा वेदिं कृत्वा चीनुपलानभ्यक्तनापितान प्रामखान दक्षिणापवान निधाय मध्यमे प्रेतं उत्तरे श्मशानवासिनः पूर्वप्रेतान्दक्षिणे तत्सखोंश्चावाह्योपलानलंकृत्याभ्यग्रतस्तेभ्य एकैकं पिण्डमुत्सृज्योदकुम्भ पादकाच्छचाणि दद्यादथानवेक्षं प्रत्याव्रज्य स्नात्वागारमुपेयु भृतदेशे मृत्करीषसिकतासु वीजान्वपेयुः श्राद्धं पाथेयन्दद्युः ॥ ७॥
अथ दशमेऽहनि दन्तादीन संशाध्य दीपादिमृतदेशादुद्दास्य तमुल्लिख्य शुद्धया मृदा प्रतिपूर्य गृहं
2 T2
For Private and Personal Use Only

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440