Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३.१८ ]
परिशिष्टे ।
पञ्चमीमारम्य यावत् संवत्सरं प्रतिमासन्तस्यामुषेाषितेा राचौ पञ्चामृतैः स्वापयित्वा शुचावासने शुचिः सुरभिगन्धपुत्र्यधूपदीपैरभ्यच्चे प्रणमेदनुमासमेकैकमनन्तं वासुकिं शेषं पद्मकम्बलं कर्कोटकमश्वतरं धृतराट्रं शङ्खपालं कालीयन्त कं कपिलमिति पायससर्पिःक्षीरापूपैर्वलिमुपहृत्य जागरित्वा श्वो भूते चितान्नेन ब्राह्मणान् भोजयित्वा पूर्णे संवत्सरे पञ्चम्याश्व स्नात्वा सैावर्ण सर्पङ्गाञ्च ब्राह्मणाय दत्वान्यांश्च यथेष्टं भोजयित्वा दक्षिणया तोषयित्वा नागान् प्रीतिं वाचयेदेषनागबलिरथेोभयोः पक्षयेाः पञ्चमीषु संमृष्टायां भुवि - पिष्टेन सर्पमुल्लिख्य शुक्तसुरभिगन्धादिभिरभ्यर्च्य क्षीरमेादकान् निवेद्योपस्थाय मुञ्च मुञ्च देवदत्तमिति प्रार्थ्य सह बन्धुभिर्मधुरमश्नीयादेवं संवत्सरान्ते नारायणबलिश्वोक्तवत् कृत्वा तत ऊर्ध्वं कर्म कुर्यात् ॥ १६ ॥
अथ पुराणमेकेाद्दिष्टं प्रेतचतुर्दश्यां शस्त्रहतानामिष्यते प्रत्याब्दिके च व्युत्क्रममृतानां सर्वेषां प्रत्याब्दिक इत्येके पार्वणैकदेशवत्तंचं सर्व्वं पितृशब्दमेकवदृहेत् पाणौ सामाग्नि मन्त्राभ्यामेव होमेा नैकेऽचापि दैवं कुर्वन्ति नार्घ्यपिण्डावपीत्येके ॥ १७ ॥
अथ तृषोत्सर्गः शूलगवं कार्तिक्यां पैौर्णमास्यां वैशाख्यां वा रेवत्यां वाश्वयुजीयस्य गोर्जी वत्पुचायाः
2 U 2
For Private and Personal Use Only
३३१

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440