Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 419
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३. वाश्वलायनोय- [३. १६] अथ रावावयम्मान ब्राह्मणान निमंत्योपोषितः श्वोमध्यन्दिने विष्णमभ्यर्च्य प्रेतमुद्दिश्य ब्राह्मणानेकाद्दिष्टविधिना भाजयित्वा तृप्तेषु ब्राह्मणसमीपे पिण्डविधिना निनयनान्तं तूष्णों कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय विष्तो अयन्ते पिण्ड इत्येवं चतुरः पिण्डान भुक्त शेषेण दक्षिणसंस्थन्दत्वाऽथ पञ्चमं काश्यपगोत्र देवदत्तेति प्रेतं ध्यात्वा तद्रपाय विष्णवे विष्णोयन्त इति दद्यात्, अथाचान्तान् दक्षिणया सन्तोष्यैकन्तेषु गुणवन्तं अविशेषता वस्त्राभरणादिगोहिरण्यैः प्रेतबुध्या तोषयेत्, अथ तैः पवित्रपाणिभिः प्रेताय काश्यपगाचायायन्ते तिलोदकाञ्जलिरिति तिलोदकं दापयित्वाऽनेन नारायण बलिकर्मणा भगवान् विष्णुरिमं देवदत्तं शुद्धमपापं कमीह करात्विति वाचयित्वा विस्मृजेदेष नारायण बलिकल्यएवमन्यामपि स्वाभिमतदेवता यमद्वितीयामभ्यर्च्य विधिमिमं कुर्यात्सोप्येनमपापङ्कगति न तु पुण्यकृताऽपि बलिमेनमकत्वा पारलौकिकं कुर्यात् कृतं नापतिष्ठतेऽन्तरिक्षे विनश्यति तस्माद्यथासम्भवमपि कुयीत् ॥ १५॥ अथ नागबलिः सर्पहतानान्दारुमयं मृण्मयं वा पञ्चफणं सर्पकृत्वा भाद्रपदस्यान्यस्य वा मासस्य शुक्ल For Private and Personal Use Only

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440