Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 417
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२० च्याश्वलायनीय Acharya Shri Kailassagarsuri Gyanmandir [३.१३] अथातीतसंस्कारः स चेदन्तर्दशाहे स्यात्तचैव तत्सर्वं समापयेदृर्ध्वमाहिताग्ने दाहादारभ्य सर्वमाशैौचं कुर्यात् कर्म च यथाकालमन्येषु पत्नीपुचयेाः पूर्वमटहताशौचयाः सर्वमाशौचं गृहीताशौचयेास्तु कर्मीङ्ग चिराचं तत्र प्रथमेऽहनि संस्काराञ्जलयः शतं वा दश वा भवन्ति यदा शतं तदा प्रथमेऽहि चिंशदज्ञ्जलयः चयः पिण्डा द्वितीये चत्वारिंशदंजलयश्चत्वारः पिण्डाः अस्मिन् सञ्चयनमथ तृतीये चिंशदंजलयस्त्रयश्च पिण्डा इति विभागोऽथ यदि दशाज्ञ्जलयस्तदा प्रथमेहि चयेोज्जलया द्वितीये चत्वारः सञ्चयनं तृतीये च चयः एकैकः पिण्ड इति विभजेन्नवश्राद्धानि प्रथमेहि द्वितीये हे एकस्तृतीये दद्यादेकैकमेव वा यथा प्राप्तमन्ये दाहाष्टत्तास्थीनि संस्कुर्यात्सोऽयमतीतसंस्कार उदगयने शुक्लपक्षे प्रशस्यः तेनैव नन्दा चयो - दशीभूतदिनक्षयेषु कुर्यात् न सौरिशुक्रयार्नयाम्याग्न्येन्द्राद्रीश्वेषामधामूलधनिष्ठापञ्चकं त्रिपुष्करेषूत्तराभ्यां ऋक्षेषु रोहिणीपुनर्वसु फाल्गुनीचिचाविशाखा अनुराधापूर्वाषाढा द्विपुष्करेषु च नेत्येके नैव व्यतीपाते वैष्टतैा विषुवे न च कर्तुश्चतुर्थाष्टमद्दादशचन्द्रमसि न च काकादिस्पर्शीपहतेषु अस्थिषु कुर्यात् तानि गोक्षीरेणाष्टशतं कृत्वा द्वादश कृत्वा वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440