Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२३
[३. ११]
पिण्डः शुन्धन्तां पितेति निनयनमन्त्रणादि तृष्णों नाच पत्नीं प्राश्येत् दक्षिणां दत्वाभिरम्यतामिति विसर्जयेत् ॥ १० ॥
अथ सपिण्डीकरणं संवत्सरे पूर्णे द्वादशाहे वा efsप्राप्त वा षण्मासचिपक्षयोरप्येके प्रेतं तत्पिचादिभिस्त्रिभिः सपिण्डयेद विधवां स्त्रियन्त त्पत्यादिभिविधवान्तद्भची पुत्रिकान्तत्पिचा नैतदनपत्यानां दुर्मृतानाश्च भवति न पिता पुत्रस्य नाग्रजेाऽनुजस्य । तत्र प्रेतायैका ब्राह्मणो देवे द्वे पित्र्ये च चया नियमेन प्रेत एकोद्दिष्टं पितृषु पार्वणं । कृतपच्छौ चानाचान्तान् हौ देवे पूर्ववदथ प्रथमं प्रेतं अनन्तरं पितॄन् पूर्ववदुपवेश्य देवानभ्यच्चाऽथ पित्र्येऽर्घ्यपाचासादनान्ते चतुर्षर्घ्यपात्रेषु दभीनयुग्मानन्तधीयाप सिच्या सक्कदनुमंत्र्य प्रेतार्थे तूष्णीं तिलानेाप्यान्येषु मन्त्रेणावपेतानि चत्वारि गन्धादिभिरभ्यर्चयेरन् अथ प्रेतपाचं प्रेताय तूष्णीं निवेद्यार्थ्येादकं चतुर्थांशन्दत्वांशचयं चिषु पितृपात्रेषु समानीय आकूतिरिति निनयेत् अथ पितृषूक्तवदर्घ्य निवेदनादि कुर्यादथ भोजनार्थदन्नादुद्धृत्य घृतेनाक्वानुज्ञाप्याग्नौ वा कुर्यात्पाणिषु वा जुहुयादेके पाणिहोमे देवदत्ताय स्वाहेति प्रेताय हुत्वा पितॄणां मन्त्राभ्यां जुह्वति सर्वत्र हुतशेषं सर्वेषां
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीय
For Private and Personal Use Only

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440