Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 418
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२.१५] -परिशिष्टे । पवमानीभिः शुद्धिमतीभिश्च शालयित्वा संस्कुर्यात्, अस्थ्यभावे पालाशप्रतिरूपकं कुर्यात्, चीणि शतानि षष्टिश्च पलाशवृन्तानि आहृत्य तैर्यथावयवं पुरुषरूपं कुर्यात् ॥ १३ ॥ अथ पालाशविधिः । शिरश्चत्वारिंशता ग्रीवां दशभिः उरस्त्रिंशतेादरं विंशत्या बाह शतेनाङ्गुलीर्दशभिरिति तदृणीतन्तुबन्धः पुरुषवत् कृत्वा स्वापयित्वा वाससा चाहतेनाच्छाद्य यथावत्संस्कुर्यीत्सच्चयनकर्म - णा च तत्संहृत्य पुण्येऽम्भसि क्षिपेत् एवं दुर्मृतानां पालाशविधिमेव कुर्यात् शरीराणि च तेषां महानद्यां क्षिपेत् चेताग्नीनप्सु क्षिपेत् गृह्यं चतुष्पथे यज्ञपाचाणि दहेत्संस्कारश्च तेषामब्दादृतुचयादा ऊर्ध्वं नारायणबलिङ्कृत्वा कुर्यादधिकं प्रायश्चित्तं कृत्वा सद्य एव वा तेष्ठाशैौचं आहिताग्निषु पूर्णं चिराचमन्येषु ॥ १४ ॥ अथ नारायणबलिरवीक् संस्काराच्छुद्धे काले शुकादश्यां स्नातः शुचौ देशे विष्णु वैवस्वतं प्रेतश्च यथावदभ्यर्च्य तदग्रे तिलमिश्रान् मधुघृतस्रुतान् दशपिण्डान् विष्णुरूपं प्रेतं ध्यायन् काश्यपगोत्र देवदत्तायन्ते पिण्ड इति दक्षिणाग्रेषु दर्भषु दक्षिणामुखः प्राचीनावीती पराचीनेन पाणिना दत्वा पिण्डान् गन्धादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यां क्षिपेत् । 20 For Private and Personal Use Only ३.२८

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440