Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 410
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२१ [३. ४] -गृह्य परिशिछे। सकदेव निष्पीद्योदकदशानि विसार्य तथासीत आनक्षत्रदर्शनादादित्ये वा वीतरश्मावागारं व्रजेयुः कनिष्ठप्रथमा ज्येष्ठजघन्याः, प्राप्य आगारं दार्यश्मानमग्निं गोमयमक्षतांस्तिलानपः पश्चात् स्पृष्ट्वा निम्बपत्राणि विदश्याचमेयः, नैतस्यां राज्यामन्नं पचेरन क्रीतान्नेन लब्धान्नेन वा वर्तरन्नशौचिनोऽक्षारलवणाशिनोऽधःशायिनो ब्रह्मचारिणश्च भवेयुः पयसा पूपादि नाश्नीयुर्न दानादि कुर्युर्नित्यनैमित्तिकमतीत्य सश्चरेयुः ॥३॥ अथ कर्तुरुदकविधिः प्रेतस्यामुष्य वृषः क्षुधश्च शमनार्थमुदकपिण्डे दास्यामीति सङ्कल्प्य शुचावुदकान्तेषु दर्भेषु प्रेतापलं निधाय स्थापयित्वा काश्यपगाव देवदत्त प्रथमेऽहन्यपामञ्जलिस्त्वामुपतिष्ठतामित्युपलेऽञ्जलिन्तद्विधिना प्रथमेऽहन्येकं दद्यादेवमुत्तरेवादशमादहस्तदहगुणितां दत्वाऽतीताहाचलींश्चैव यदा दद्यादेवं दशाहेन शतमञ्जलया भवत्यथैके दश दश दद्युरेकैकमेव वान्ये एतदाद्येऽहनि कुर्यात् स एवं तद्दशाह समापयेदथ इत्यन्तदुत्तरेषूपलांशेधन्यमादाय तत्रियामादित आवर्तयेदन्तर्दशाहादस्थिसंस्थितेषु विचन्द्रोदर्शश्च सिनीवाल्यां क्रियानियमान् कृत्स्नान समापयेत् पित्रो यथाकालमेव कुर्यात् ॥ ४ ॥ 2r For Private and Personal Use Only

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440