Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. २]
-ग्टह्य परिपिछे ।
३१६
चान्तः प्राचीनावीती प्रेतस्यामुष्य स्वर्गप्राप्त्यर्थ पितमेधं करिष्यामीति सङ्कल्प्य कमैतहक्षिणां दिशं गमयेत् खातादुत्तरपुर स्ताज्जानुमाचं गतं खात्वोदकेन पूरयित्वा तेनादकेलान्येन वा शमीशाखया चिः प्रसव्यमादहनं परिव्रजन् प्रत्ययेतवीत विचसर्पतात इति खातादुत्तरपश्चिमतोऽनिमिन्धनानि नाच तन्वं भवति ॥ १॥
अथानेरुत्तरतश्चमसेनापः प्रणीय खाते हिरण्यशकलमाधाय तिलानवकिरेत् कुशश्चितिं चिनाति तस्यां बर्हिरास्तीर्य कृष्णाजिनं चोत्तरलोमप्रेतमलिमत्तरेण हृत्वा दक्षिणशिरसञ्चिता संवेशयन्ति तमुत्तरेण पत्नीन्तासुत्थापयेद्देयरोन्तेवासोवोदीर्घनार्यभि जीवलोकमित्यथ प्रेतस्य सप्तशीर्षण्यानि हिरण्यशकलैरपिधाय घृतसितान् तिलान् सर्वस्मिन् शरीरेऽवकीयेममग्ने चमसं मा विजिह्वर इति पूर्णपात्रमनुमंब्ध तूष्णीमाज्यमुत्यूयोत्तानापस्थाय सव्यंञ्जान्वाच्य जहुयादग्नये स्वाहा कामाय स्वाहा लाकाय स्वाहा अनुमतये स्वाहा पञ्चमीमुरसि प्रेतस्याला त्वमजायथा अयन्त्वदधिजायतां देवदत्त स्वीय लेाकाय स्वाहेति सञ्चयेदमिमवधून्वन्ति कुशैः चिनोति कत्ती शिरसि चाग्निन्ददाति तं ज्वलयेदथैनं दह्यमानमनुम
For Private and Personal Use Only

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440