Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाश्वलायनीय
[३. १]
टतीयोऽध्यायः ।
अथ पितृमेधः संस्थिते दक्षिणपूर्वस्यां दक्षिणापरस्यां वा प्राक् दक्षिणायतं दक्षिणाप्रवणन्तहिक प्रवणं वा यावानुबाहुकः पुरुषस्तावदायामं व्याममावन्तियंगवीग्वितस्तिमाचं खातं खनेयुरभित श्राकाशं बहुलौषधिकं यत्र सर्वत्रापः प्रस्यन्देरन एतहहनस्य लक्षण शाशानस्य कष्ट किक्षोरिणः समूलान् परिखायोद्दासयेदपामार्गः शाकरितल्यकः परिव्याधांश्च पत्राः केशमश्रलोमनखानभिहारयेयः कतीलुत्य प्रेतस्यात्मनश्च ब्राहाणवाचा शुसिमापादयेत्येतं स्नापयित्वा नलदेनानुलिप्य नलदमालाजपमालां वा प्रतिमुच्य मूलतोऽहतवाससा पादमात्रमवच्छाद्य शेषण प्रत्यगग्मेण प्राकशिरसमाविःपादमाच्छादयेयुः परिधानञ्चान्यन्दारवच्छेदं कतीसंग्रहीयादथ तान्दिशमग्रताऽग्निन्नयन्ति प्रभूतं बहिराज्यच्च चमसः सवञ्च तिलान कृष्णाजिनं कमण्डलुच्च नयेयुरन्वञ्चं प्रेतमयुजामिथुनाः प्रवयसः शिविकेन गाशकटेन वा तमज्वञ्चामात्यामुक्तशिखा अधोनिवीता ज्येष्ठप्रथमाः कनिष्ठजघन्याः नयेयुः एवं भूमिभागं प्राप्य कती
For Private and Personal Use Only

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440