Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनोय
[२. १३] मनसा नत्वा तदहःकृत्यं स्मृत्वा धर्मशास्त्रोक्तविधिना मूत्रपुरीपोत्सर्गादि कुर्यात् ॥ १२॥ . अथ श्राद्धानि तान्यष्टौ पूर्वद्यः पार्वणं अष्टम्यन्वष्टक्यं मासि मासि काम्यं आभ्यदयिकमेकादिष्टं पार्वणं चेति पीमावास्या तत्र भवं पार्वणं तदाहिताग्निः पिण्ड पितृयज्ञं कृत्वा करोत्यनाहिताग्निस्तु तदितरेण व्यतिषज्यते यथादा पिण्ड पितृयज्ञा यावदियाधानादथ पार्वणं ब्राह्मणपच्छौचाद्याच्छादनान्तं पुनः पितृयज्ञ आमेक्षणानुप्रहरणात्युनः पार्वणमाप्तिज्ञानादथाभयशेष क्रमेण समापयेदित्येष व्यतिषङ्गस्तमिममुदाहरिष्यामः पितृयज्ञे ऽपराले - मिमुपसमाधाय तस्यैकमुल्मुकं प्राक् दक्षिणा प्रणयेद्ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परा पुरो निपुरो ये भरत्न्यमिष्टाल्लोकात् प्रणुदात्वस्मादिति सोऽग्निरतिप्रणीता भवति तच्चोपसमाधायाभौ प्राक् दक्षिणाः दभैः परिस्तृणीयात्सर्वकर्माणीह प्रारदक्षिणाङ्गमयेदथोपासनाग्नेः प्रागुदक प्रत्यग्वा प्राग्दक्षिणाग्रान्दीनास्तीयकैकशः पाचाणि प्रयुनक्ति चरुस्थालों शूर्प स्फ्यमुलूखलं मुसलं सुवं 5वां कृष्णाजिनं सकदाच्छिन्नमिध्य मेक्षणं कमएड लुमिति दक्षिणतो ब्रीहिशकटं भवति शूर्प स्थालों
For Private and Personal Use Only

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440