Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७८ याश्वलायनीय Acharya Shri Kailassagarsuri Gyanmandir [१.१५] राभ्यां पूर्वं वर्तयेत्तता दक्षिणोत्तराभ्यामन्ते प्रदक्षिणाटतं रज्जुं कुर्यादेतद्रज्जुकरणं, प्रथमां रज्जुमुदगग्रामास्तीर्य प्रादेशमाचं दर्भमुष्टिं छित्वा प्रागग्रातस्यान्निधाय तया बर्हिर्द्धिरावेष्टयित्वा तन्मलश्च दिरावेष्ट्य तां प्रथमवेष्टनस्याधस्तादुन्नये देवं द्वितीयये सकृदावेष्ट्य सन्नह्येदरन्त्यायाम इध्मः पञ्चदशदारुकस्तदुपरि निदध्यादेतदिध्मा बर्हिषेोः सन्नहनमथ से - दकेन पाणिना प्रागुदीच्या आरभ्य प्रदक्षिणमग्निन्त्रिः परिसमुह्य प्रादेशमात्रैर्दभैः प्रदक्षिणं प्राच्यादिषु प्रतिदिशमुदक्संस्थं परिस्तृणीयाद्दक्षिणोत्तरयेाः सन्धिषु मूलाग्रैराच्छादयेत् राधिष्ठान्वा दभस्तयेास्तृणीयादुत्तरतः पाचासादनाय दक्षिणता ब्रह्मासनाय कांश्चिदभीनास्तोयाग्निं पर्युक्षेदेषोऽग्निसंस्कारेराऽथ तेषु दर्भेषु पाचाणि न्यग्विलानि इंदं प्रागग्रमुदगपवर्गं प्रयुनक्ति प्रोक्षणपात्रस्रुवो चमसाज्यपाचे इध्मा बर्हिषोत्याज्य हा मेषु तथा चरुस्थालीप्रोक्षणपाचे दवखुवा चमसाज्यपात्रे इध्माबर्हिषी चेति दर्विहामेषु प्रोक्षणपात्रमुद्धृत्य पविचमन्तधीयाप असिच्य तूष्णों ताः पविचाभ्यान्त्रिरुत्पूय पाचाण्युत्तानानि कृत्वेम विस्त्रस्य पात्राणि ताभिरद्भिर्युगपत् चिः प्रोक्षेदेतत्पाचासादनं ॥ १४ ॥ For Private and Personal Use Only -

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440