Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-एपरिशिछे।
२६५
शेश्वरकालमेघसमद्युते व्याघ्रवदन चतुर्भुज खगचर्मधर शूलवराङ्कित कृष्णाम्बरमाल्यानुलेपन गोमेदकाभरणभूषितसर्वाङ्ग शौर्यनिधे नमस्तेसन्नद्धकृष्णध्वजपताकापशोभितेन कृष्णसिंहरथवाहनेन मेहं प्रदक्षिणीकुर्वन्नागच्छ सर्पकालाभ्याम्पद्मनैर्ऋतदलमध्ये सीसकप्रतिमां दक्षिणामुखों शूपीकारपीठेऽधितिष्ठ पूजार्थ त्वामावाहयामि । भगवन् केता कामरूप जैमिनिगोत्र मध्यदेशेश्वर धूम्रवर्णध्वजाकृते विभुज गदावरदाङ्कित चिचाम्बरमाल्यानुलेपन वैदुर्यमयाभरणभूषितसवीङ्ग चित्रशक्ते नमस्ते सन्नचित्रध्वजपताकोपशोभितेन चित्रकपोतवाहनेन मेरुं प्रदक्षिणीकुवन्नागच्छ ब्रह्मचिचगुप्ताभ्यां सह पद्मवायव्यदलमध्ये कांस्यप्रतिमां दक्षिणामुखीं ध्वजाकारपीठेऽधितिष्ठ पूजार्थं त्वामावाहयामि ॥५॥
अथ ग्रहाणामधिदेवता प्रत्यधिदेवतावाहनं, पिङ्गभुश्मश्रुकेशं पिङ्गाक्षत्रिनयनमरुणवणीङ्गं छागस्थं साक्षस सप्ताचिषं शक्तिधरं वरदहस्तदयमादि त्याधिदेवमनिमावाहयामि, अथ प्रत्यधिदेवता त्रिलोचनापेतं पञ्चवलं दृषारूढङ्कपालशूलखगखट्वाङ्गधारिणं चन्द्रमौलि सदाशिवमादित्यप्रत्यधिदेवं रुद्रमावाहयामि। स्त्रीरुपधारिणीः श्वेतवर्णाः मकर
For Private and Personal Use Only

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440