________________
Shri Mahavir Jain Aradhana Kendra
[ ४. ४.२३ ।
ह्यसूत्रे ।
दशाहं सपिण्डेषु ॥ १८ ॥
मृतेषु दानाध्ययने वर्जयेरन्निति सर्वत्र सम्बन्धनीयं ॥ १८ ॥
www.kobatirth.org
दशाहमेव ॥ २० ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुरौ चासपिण्डे ॥ १८ ॥
उपनीय कृत्स्नवेदाध्यापके गुरावसपिण्डेऽपि दशाचं द्वादशाहं वेति पूर्वेण मह विकल्पः । मातापित्रोस्तु सपिण्डत्वाद्दशाहं दादशाहं वा विकल्पः ॥ १८ ॥
प्रत्तासु च स्त्रीषु ॥ २० ॥
चिरात्रमितरेष्ठाचार्येषु ॥ २१ ॥
एकदेशाध्यापके ष्वित्यर्थः ॥ २१ ॥
त्रिराचमेव ॥ २३ ॥
2 F
ज्ञाता चासपिण्डे ॥ २२ ॥
चिराचमेव समानोदक इत्यर्थः । सपिण्डतातु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ २२ ॥
प्रत्तासु च स्त्रीषु ॥ २३ ॥
२१७
For Private and Personal Use Only